________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
सामवेदसंहिता ॥
७१र
१२३ १२
33 २३ १२
सुतं वाजेभिर्माहणीयथाः । महां इव युवजानिः ||
५
१ र २२ 39 R32
32 3 9
श्मशारुद्वाः । दीर्घ सुतं वाताप्याय ||
६
3 २ ९१ २ 3 2 3
|| ब्राह्मणादिन्द्र राधसः
१२ ड्ड र
३२ ३ १२२२
39 २ ३ १ २
३१ २
पिवासोममृतू रनु । तवेदं सख्यमस्तृतम् ॥ ७ ॥ वयं घाते अपि स्मसि स्तोतार इन्द्र गिर्वणः । त्वंनोजिन्व सोमपाः ॥ ८ ॥ ऐन्द्र पृतु कासु चिन्नृम्णं तनूषु धेहि
१ २. 39र २२
3
३१२,
१२
3
372 र ३२३१२ २२ ३२ 3 २
३२ ३२
नः । सत्राजिदुग्रपौंस्यम् || ६ || एवासि वीरयुरेवाशूर उत स्थिरः । एवा ते
3 9 २
राध्यं मनः ॥ १० ॥
Acharya Shri Kailashsagarsuri Gyanmandir
०३. अर्धम०१.५० ५ ॥
39 2
3 7
२२ ३
|| कदा वसे स्तोत्रं हर्यत
॥ ५ ॥ ऋषिः - १, ६, ६ वसिष्ठः । २ भरद्वाजः । ३ वालखिल्याः । ४ नोधाः । ५ कलिः प्रगाथः । ७ मेधातिथिः । ८ भर्गः १० प्रगाथः कारवः || देवता - १ - ८ १० इन्द्रः । ६, मरुतः । बृहती छन्दः ॥ मध्यमः स्वरः ॥
|
3 9 3
32 २
392 १२ ३ १२ २र
3
॥ ५ ॥ अभि त्वा शूर नोनुमोदुग्धा इव धेनवः । ईशानमस्य जगतः स्व
२०२
3 १ २
१२
२२
उ र २र
3 92
शमीशानमिन्द्र तस्थुषः ॥ १ ॥ त्वामिद्धि हवामहे सातौ वाजस्य कारवः ।
332 3
23
3
२र 3
त्वां वृत्रेपिन्द्र सत्पतिंनरस्त्वां काष्ठास्वर्वतः || २ || अभि प्र वः सुराधसमिन्द्र
39 3 ३१२
32 ३१२, २२ 3 १२
व इन्द्रं पुरुहूतं न मे गिरा नेमिं तष्ठेव सुदुवम् || ६
||
१२ 3 3
2 39 २ 39 2
३१ २ २१२ 3 7 2
9
मर्च यथा विदे | यो जरितृभ्यो मघवा पुरुवसुः सहस्रेणेव शिक्षति तं
3 9 323 3 २ ३ १२ २२
3 2 3
३२३ २ 3 33
स्मृती वसोर्मन्दानमन्धसः । अभि वत्संन स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे || ४ || तरोभिर्वो विदद्वसुमिन्द्र सबाध ऊतये । बृहद्वायन्तः सुतसोमे अ
392 39 2 3 1 २ 39
३ १र् २र
३२ ३२उ ३ २ ३१ २
३२ ३ १ २
3 २ 3 १२
५ २
ध्वरे हुवे भरन्नकारिणम् ॥ ५ ॥ तरणिरित्सिषासति वाजं पुरन्ध्या युजा | आ
१२
ンンン 31
पिवा सुतस्य रसिनो सत्स्वा
२ ३
3 9 २
<
3 2
न इन्द्र गोमतः । आपिर्नो बोधि सधमाद्ये वृधे ३
अवन्तु ते धियः ||७|| वं ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टये
२
3 २उ
3 १२
१ २
२१३
१ २२ 3
3 3
2
१२ २२ ३२ उ १२ २५
39 2
3 १२ ३२ ३१२ ३२उ उ
॥ ८ ॥ न हि वश्चरमं च न वसिष्ठः परि मंसते । अस्माकमद्य मरुतः सुते सचा
For Private And Personal
3
9
3
7
2 3
विश्वे पित्रन्तु कामिनः || || माचिदन्यद्विशं सत सखायो मा रिषण्यत । इन्द्र
२३ 92 3 १ २ ३१र २२ ३ २ २
मित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥ १० ॥
इति प्रथमोधः प्रपाठकः