Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५०२. अर्थप्र० १.३०४॥ पूर्वार्चिकः ।। ॥३॥ ऋषिः-१ शंयुार्हस्पत्यः । २ सूभकक्षः। ३ हयतः प्रगाथः । ४, ५ श्रुतकक्षः । ६ इन्द्रमातरोदेवजामय ऋषिकाः । ७, ८ गोपक्तिअश्वसक्तिनौ । ६ मेधातिथिराङ्गिरसः। १० काण्वः प्रियमेधः ॥ इन्द्रो देवता ।। गायत्री छन्दः ।। षड्जः स्वरः॥ ॥३॥ तद्वो गाय सुते सचा पुरुहूताय सत्वने । शयद वे न शाकिने ॥१॥ यस्ते ननंशतक्रतविन्द्र धुम्नितमा मदः । तेन नूनं मदेमदेः॥२॥ गाव उपवदा. वटे मही यज्ञस्य रसुदा । उभा हिरण्यया ॥३॥ अरमश्वाय गायत श्रुतकक्षारं गये । अरमिन्द्रस्य धाम्ने ॥ ४ ॥ तमिन्द्रं वाजयामसि महे त्राय हन्तवे । स वृषा वृषभो भुवत् ॥ ५ ॥ त्वमिन्द्र बलादधि सहसो जात ओजसः। (वं सन् वृषन वृषेदसि ॥ ६॥ यज्ञ इन्द्रमवर्धयद्यमि व्यवर्तयत् । चक्राण प्रो. पशं दिवि ॥ ७ ॥ यदिन्द्राह यथा त्वमीशीयवस्व एक इत् । स्तोता मे गोसखा स्यात ॥ ८॥ पन्यंपन्यमित्सोतार अाधावत मद्याय । सोमं वीराय शूराय ॥६॥ इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनायिन ररिमा ते ॥ १० ॥ 32 33 31 २ ३ १ २ ३१२ र र ३१ १२३ १२ र २३ ॥ ४ ॥ ऋषिः -१, २ सूतकक्ष श्रुतकक्षौ । ३ भारद्वाजः । ४ श्रुतकतः। ५, ६ मधुच्छन्दा । ७, ६, १० त्रिशोकः । ८ वसिष्ठः ।। इन्द्रो देवता ।। गायत्री छन्दः ॥ पड्जः स्वरः॥ __॥४॥ उदिभिभुतामधं वृषभनापसम् । अस्तारमेषि सूर्य ।। १ ॥ यद घ कञ्च वृत्रहनुदगा अभिसूर्य । सर्व तदिन्द्र ते वशे ॥२॥ य आनयत्परावतः सुनीती तुर्वशं यदुम् । इन्द्रः स नो युवा सखा ॥ ३ ।। मा न इन्द्राभ्याईदिशः सूरो अक्तुष्वायमत् । त्वा युजा वनेम तत् ॥ ४॥ एन्द्र सानसि रयिं सजित्वानं सदासहम् । वर्षिष्ठमूतये भर ॥ ५ ॥ इन्द्रं वयं महाधन इन्द्रम हवामहे । युज त्रेषु वज्रिणम् ॥ ६ ॥ अपिवत्कद्रुवः सुतमिन्द्रः सहस्रबाहे । तत्राददिष्टपास्यम् ॥७॥ वयमिन्द्र त्वायत्रोऽभिप्रनोनुमो वृषन् । विद्धीत्वा३ऽस्य नो वसो ॥८॥ ३२3 १२ ३१२१ २ ३१.२ २ 33 ३१२ एन १२ १२ १ ३१२ For Private And Personal

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 124