________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५०२. अर्थप्र० १.३०४॥ पूर्वार्चिकः ।।
॥३॥ ऋषिः-१ शंयुार्हस्पत्यः । २ सूभकक्षः। ३ हयतः प्रगाथः । ४, ५ श्रुतकक्षः । ६ इन्द्रमातरोदेवजामय ऋषिकाः । ७, ८ गोपक्तिअश्वसक्तिनौ । ६ मेधातिथिराङ्गिरसः। १० काण्वः प्रियमेधः ॥ इन्द्रो देवता ।। गायत्री छन्दः ।। षड्जः स्वरः॥
॥३॥ तद्वो गाय सुते सचा पुरुहूताय सत्वने । शयद वे न शाकिने ॥१॥ यस्ते ननंशतक्रतविन्द्र धुम्नितमा मदः । तेन नूनं मदेमदेः॥२॥ गाव उपवदा. वटे मही यज्ञस्य रसुदा । उभा हिरण्यया ॥३॥ अरमश्वाय गायत श्रुतकक्षारं गये । अरमिन्द्रस्य धाम्ने ॥ ४ ॥ तमिन्द्रं वाजयामसि महे त्राय हन्तवे । स वृषा वृषभो भुवत् ॥ ५ ॥ त्वमिन्द्र बलादधि सहसो जात ओजसः। (वं सन् वृषन वृषेदसि ॥ ६॥ यज्ञ इन्द्रमवर्धयद्यमि व्यवर्तयत् । चक्राण प्रो. पशं दिवि ॥ ७ ॥ यदिन्द्राह यथा त्वमीशीयवस्व एक इत् । स्तोता मे गोसखा स्यात ॥ ८॥ पन्यंपन्यमित्सोतार अाधावत मद्याय । सोमं वीराय शूराय ॥६॥ इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनायिन ररिमा ते ॥ १० ॥
32 33 31 २ ३ १ २
३१२
र
र
३१
१२३
१२
र
२३
॥ ४ ॥ ऋषिः -१, २ सूतकक्ष श्रुतकक्षौ । ३ भारद्वाजः । ४ श्रुतकतः। ५, ६ मधुच्छन्दा । ७, ६, १० त्रिशोकः । ८ वसिष्ठः ।। इन्द्रो देवता ।। गायत्री छन्दः ॥ पड्जः स्वरः॥ __॥४॥ उदिभिभुतामधं वृषभनापसम् । अस्तारमेषि सूर्य ।। १ ॥ यद घ कञ्च वृत्रहनुदगा अभिसूर्य । सर्व तदिन्द्र ते वशे ॥२॥ य आनयत्परावतः सुनीती तुर्वशं यदुम् । इन्द्रः स नो युवा सखा ॥ ३ ।। मा न इन्द्राभ्याईदिशः सूरो अक्तुष्वायमत् । त्वा युजा वनेम तत् ॥ ४॥ एन्द्र सानसि रयिं सजित्वानं सदासहम् । वर्षिष्ठमूतये भर ॥ ५ ॥ इन्द्रं वयं महाधन इन्द्रम हवामहे । युज
त्रेषु वज्रिणम् ॥ ६ ॥ अपिवत्कद्रुवः सुतमिन्द्रः सहस्रबाहे । तत्राददिष्टपास्यम् ॥७॥ वयमिन्द्र त्वायत्रोऽभिप्रनोनुमो वृषन् । विद्धीत्वा३ऽस्य नो वसो ॥८॥
३२3 १२
३१२१
२ ३१.२
२ 33
३१२
एन
१२ १२ १
३१२
For Private And Personal