________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
सामवेदसंहिता ॥ १०२. अर्धप्र० १.द० २ ॥ ॥ ॥ ऋषिः- दीर्घतमा । २, ४ विश्वामित्रः । ३ गोतमः । ५ त्रितः । ६ इरिमिठिः । ७, ८ विश्वमना वैयश्वः । ह भारद्वाजः । १० विश्वमनाः ॥ देवता-१-४, ७-१० अग्निः । ५ पवमानः । ६ अदितिः।। उष्णिक छन्दः ।। ऋपभः स्वरः ।। ___॥ १ ॥ पुरु त्वा दाशिवां वोचेऽरिरग्ने तब स्विदा । तोदस्येव शरणा महस्य ।। १ ॥ प्रहोत्रे पूर्य वचोग्नये भरता बृहत् । विपा ज्योतीपि विभ्रते न वेधसे ॥ २ ॥ अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे देहि जातवेदो
परु
शरणा
माहश्र 3२ 3१२
३२३१ २७ २र२ १.३३१र
पर दवान् दवयत यज २ ३२३१र २३१र७२२ १ ३.२ ३२ ३.१
२
३
२
३
२
३१ २३२३२3
अकर
१
२
..खपरा
जस्यतिनिधः ॥ ४ ॥ जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये ।। याणां चिकेतदा ॥ ५ ॥ उतस्यानो दिवा मतिरदितिरूत्यागमत् । सा शन्ताता मयस्करदपस्रिधः ॥ ६॥ इंडिष्वाहि प्रतीव्याश्यजस्व जातवेदसम् । चरिष्णुधूममगृभीतशोचिपम् ॥ ७ ॥ न तस्य मायया च न रिपुरीशीत मर्त्यः । यो अग्नये ददाश हव्यदातये ॥ ८ ॥ अपत्यं वृजिनं रिपुं स्तनमन्ने दुराध्यम् । दविष्टमस्य सत्पते कृधी सुगम् ॥ ६ ॥ श्रुष्ठ्यग्ने नवस्य में स्तोमस्य वीरविश्पते । नि मा. यिनस्तपसा रक्षसो दह ॥ १० ॥
॥२॥ ऋषिः-१ प्रयोगोभार्गवः। ४प्रयोगोभार्गवः सौभरिकाण्वो वा। २,३, ५,६, ७ सौभरिः। ८ विश्वमनाः॥ अग्निर्देवता ।। ककुप् छन्दः॥ऋषभः स्वरः।।
॥ २ ॥ ममं हिष्टाय गायत ऋताव्ने वृहते शुक्रशोचिपे । उपस्तुतासो अग्नये ॥ १ ॥ प्रसो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वं संख्यमाविथ ॥ २ ॥ तं गुर्दयास्वर्णरं देवासो देवमरातिं दधन्विरे । देवत्रा है. व्यमहिषे ॥ ३ ॥ मा नो हृणीथा अतिथि वसुरग्निः पुरुभशस्त एषः । यः सु. होता स्वध्वरः ॥ ४ ॥ भद्रो नो अग्निराहुतो भद्रारातिः सुभगा भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥ ५॥ यजिष्ठं त्वा वट्टमहे देवं देवत्रा होतारममय॑म् । अस्य यज्ञस्य मुक्रनुम् ॥६।। सदग्ने घुम्नमाभर यत्सांसाहा सदने कञ्चिदत्रिणम् ।
३२
र
२२
For Private And Personal