Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org सामवेदसंहिता ॥ १०२. अर्धप्र० १.द० २ ॥ ॥ ॥ ऋषिः- दीर्घतमा । २, ४ विश्वामित्रः । ३ गोतमः । ५ त्रितः । ६ इरिमिठिः । ७, ८ विश्वमना वैयश्वः । ह भारद्वाजः । १० विश्वमनाः ॥ देवता-१-४, ७-१० अग्निः । ५ पवमानः । ६ अदितिः।। उष्णिक छन्दः ।। ऋपभः स्वरः ।। ___॥ १ ॥ पुरु त्वा दाशिवां वोचेऽरिरग्ने तब स्विदा । तोदस्येव शरणा महस्य ।। १ ॥ प्रहोत्रे पूर्य वचोग्नये भरता बृहत् । विपा ज्योतीपि विभ्रते न वेधसे ॥ २ ॥ अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे देहि जातवेदो परु शरणा माहश्र 3२ 3१२ ३२३१ २७ २र२ १.३३१र पर दवान् दवयत यज २ ३२३१र २३१र७२२ १ ३.२ ३२ ३.१ २ ३ २ ३ २ ३१ २३२३२3 अकर १ २ ..खपरा जस्यतिनिधः ॥ ४ ॥ जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये ।। याणां चिकेतदा ॥ ५ ॥ उतस्यानो दिवा मतिरदितिरूत्यागमत् । सा शन्ताता मयस्करदपस्रिधः ॥ ६॥ इंडिष्वाहि प्रतीव्याश्यजस्व जातवेदसम् । चरिष्णुधूममगृभीतशोचिपम् ॥ ७ ॥ न तस्य मायया च न रिपुरीशीत मर्त्यः । यो अग्नये ददाश हव्यदातये ॥ ८ ॥ अपत्यं वृजिनं रिपुं स्तनमन्ने दुराध्यम् । दविष्टमस्य सत्पते कृधी सुगम् ॥ ६ ॥ श्रुष्ठ्यग्ने नवस्य में स्तोमस्य वीरविश्पते । नि मा. यिनस्तपसा रक्षसो दह ॥ १० ॥ ॥२॥ ऋषिः-१ प्रयोगोभार्गवः। ४प्रयोगोभार्गवः सौभरिकाण्वो वा। २,३, ५,६, ७ सौभरिः। ८ विश्वमनाः॥ अग्निर्देवता ।। ककुप् छन्दः॥ऋषभः स्वरः।। ॥ २ ॥ ममं हिष्टाय गायत ऋताव्ने वृहते शुक्रशोचिपे । उपस्तुतासो अग्नये ॥ १ ॥ प्रसो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वं संख्यमाविथ ॥ २ ॥ तं गुर्दयास्वर्णरं देवासो देवमरातिं दधन्विरे । देवत्रा है. व्यमहिषे ॥ ३ ॥ मा नो हृणीथा अतिथि वसुरग्निः पुरुभशस्त एषः । यः सु. होता स्वध्वरः ॥ ४ ॥ भद्रो नो अग्निराहुतो भद्रारातिः सुभगा भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥ ५॥ यजिष्ठं त्वा वट्टमहे देवं देवत्रा होतारममय॑म् । अस्य यज्ञस्य मुक्रनुम् ॥६।। सदग्ने घुम्नमाभर यत्सांसाहा सदने कञ्चिदत्रिणम् । ३२ र २२ For Private And Personal

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 124