Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 16
________________ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE MORRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRREE । सामाचारी been છે સુખાદિની પ્રસિદ્ધિ=સિદ્ધિનો અનુબંધ=પરંપરા ચાલે છે. આ આત્મા ધન્ય બને છે. એને શુભગતિ અને ગુરુના એ લાભ દ્વારા આ પ્રમાણે જ સર્વસિદ્ધિ પ્રાપ્ત થાય છે ૪૮ यशो. - ननु सिद्धिलक्षणकार्य प्रति विहितकर्मैव प्रवृत्तिपुण्यार्जनादिक्रमेणोपयुज्यताम्, आपृच्छा तु न सर्वत्रोपयुज्यते, विधिप्रदर्शनस्य तत्फलस्य विधिज्ञमाप्रच्छकं प्रत्यफलत्वात्, निमेषोन्मेषादौ बहुवेलकार्ये आज्ञां ददता गुरुणा स्वभ्यस्ततया । विधेरनुपदेशाच्च इत्यत आह - एवंभूअणएणं मंगलमापुच्छणा हवे एवं । बहुवेलाइकमेणं सव्वत्थ वि सा तओ उचिया ॥४९॥ चन्द्र. - शङ्कते ननु इत्यादि । विहितकमैव शास्त्रे कर्तव्यतयोपदिष्टं विधिपूर्वकवस्त्रप्रक्षालनादिरूपमनुष्ठानं न तु आपृच्छा इति एवकारार्थः प्रवृत्तिपुण्यार्जनादिक्रमेण स्व(विहितकर्म)विषयकप्रवृत्तिः, तज्जन्यं यत्पुण्यार्जनं, तदादिक्रमेण । ननु किं सर्वत्रैव आपृच्छा निष्फला पूर्वपक्षेण भवता प्रसाध्यते ? इत्यत आह न सर्वत्रोपयुज्यते किन्तु क्वचिदेव । ननु कथं न सर्वत्र अनुपयोगिनी सा ? इत्यत आह विधिप्रदर्शनस्य तत्फलस्य आप्रच्छनायाः फलं यत् विधिप्रदर्शनं, तस्य ।। अयं पूर्वपक्षस्याभिप्रायः- हे गुरो ! आपृच्छा किमर्थं करणीया ? इत्यत्र भवता उत्तरं दत्तं यदुत "आप्रच्छनाकरणात् विधिज्ञाता गुरुः विधिप्रदर्शनं करोति, ततश्च विधिज्ञान-देवादिबहुमानादिक्रमेण 2 इष्टसन्तानाविच्छेदो भवति" इति । एवं च आपृच्छाया प्रथमं फलं तु गुरुणा क्रियमाणं विधिप्रदर्शनमेव । ततश्च यः दीर्घसंयमपर्यायवान् विधिज्ञाता शिष्यः, स यदा वस्त्रप्रक्षालनादिकार्यस्यापृच्छां कुर्यात्, तदा गुरुः तं विधिप्रदर्शनं न कुर्यात् । यतः स शिष्यः सर्वप्रकारेण विधेः ज्ञाताऽस्ति । विधिप्रदर्शनाभावे च अन्यान्यपि इष्टसन्तानाविच्छेदपर्यन्तानि फलानि निरवकाशान्येव । ततश्च तत्रापृच्छा न उपयोगिनी। एवं एकस्मिन्स्थाने विधिप्रदर्शनाभावं दर्शयित्वाऽधुना द्वितीयस्मिन्स्थानेऽपि विधिप्रदर्शनात्मकस्य फलस्याभावं प्रदर्शयति निमेषोन्मेषादौ नेत्रनिमीलनोद्घाटनादौ बहुवेलकार्ये यत्कार्यं प्रायोऽनवरतमेव भवति, तत्बहुवेलकार्यं उच्यते, तस्मिन् आज्ञां ददता "बहुवेल संदिसाहु" इति शिष्येणोक्ते "संदिसावेह" इत्यादिरूपेणाज्ञां ददता स्वभ्यस्ततया निमेषादीनि कार्याणि सर्वेषामेव स्वभावसिद्धानि इति कृत्वा विधेः= "अमुकेन प्रकारेण निमेषादीनि कर्तव्यानि"इत्यादिरूपस्य विधेः । तथा च प्रकृतेऽपि विधिप्रदर्शनाभावात् से इष्टसंतानाविच्छेदपर्यन्तफलाभाव एवेति तत्रापि आपृच्छा निष्फलैव । ___समाधानमाह → एवं एवंभूतनयेन मंगलमाप्रच्छना भवेत् । ततः बहुवेलादिक्रमेण सर्वत्रापि सा उचिता - इति गाथार्थः । # શિષ્ય : તમારા કહેવા પ્રમાણે એ તો સમજાયું કે આપૃચ્છા કરીએ એટલે ઉપર બતાવેલા ક્રમ પ્રમાણે છે સિદ્ધિની પ્રાપ્તિ થાય. પણ મારું માનવું એમ છે કે શાસ્ત્રમાં કર્તવ્ય તરીકે બતાવાયેલ કાપ વગેરે કાર્યો જ પ્રવૃત્તિ, પુણ્યની પ્રાપ્તિ વગેરે ક્રમ દ્વારા સિદ્ધિરૂપી કાર્ય પ્રત્યે ઉપયોગી છે. એટલે કે શાસ્ત્રમાં આ વાત કહેલી છે કે છે EEEEEEEEEEEEEE છે મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૧ છે SweetcammcommmmmsssmeTRIEnrnamecO8T000000RRRRRORIES

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 278