________________
EEEEEEEEEEEEE
B
EECEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEERGEMEEEEEEEEEEEEEEEEEECE
STATE rewi AIIयारी ततस्तदनुबन्धः ?
चन्द्र. - तात्पर्यमाह-अयं भावः इत्यादि । विधिवत्प्रवृत्तिप्रसूता हि-गुरुं प्रति बहुमानपूर्वकं आप्रच्छनाकरणादिरूपविधियुक्ता या वस्त्रप्रक्षालनादिप्रवृत्तिः, तया उत्पन्ना । अबाधाकालपरिपाकात् अबाधाकालानन्तरं स्वस्थियनुसारेण पुण्यप्रकृतेः यावती स्थितिरस्ति, तावत्याः स्थितेरनुसारेण सुखसन्तानं सन्धत्ते इत्यत्रान्वयः। उपलक्षणमिदं, अपवर्तनादिना तु अबाधाकालपरिपाकादयंगपि उदयमागत्य सुखसन्तानं से सन्धते । तच्च सुखसंतानं असुखासंवलितं सन्धत्ते, दुःखेनामिश्रितं सन्धत्ते इति भावः । तत्र कारणमाह पापक्षया=पापकर्मणः क्षयात् । अत्र दृष्टान्तः-आपृच्छासामाचारीपालको मुनिः तज्जन्यपुण्यप्रकृत्युदयकाले जिनशासन-समृद्धयादिसमन्वितं कुलं प्राप्नोति । किन्तु यदि तत्र अशातान्तरायायशोदौर्भाग्यादिपापकर्मणामुदयो भवेत्, तर्हि स तत्र दुःखमिश्रितमेव सुखं प्राप्नुयात् । परंतु विधिवत्प्रवृत्तिः यथा पुण्यकर्म उत्पादयति, तथैव पापकर्माणां विनाशमपि जनयति । पापकर्मविनाशे च पापकर्मोदयः तज्जन्यं दुःखं च न संभवति । दुःखाभावे
च पुण्यकर्मजन्यं सुखं दुःखासंवलितं सम्पद्यते इति कुतो न ततः विधिवत्प्रवृत्या तदनुबन्धः इष्टपरंपरा । से आपृच्छादिजन्यस्य पुण्यानुबन्धिपुण्यस्योदयकाले स जीवः पुनरपि शुभकार्यकरणादिना पुनः पुण्यानुबन्धिपुण्यं
उपार्जयति । तदुदयकाले पुनः विशिष्टसुखादिसम्प्रात्या पुनरपि विशिष्टामाराधनां करोतीत्येवंक्रमेण परमपदं प्राप्नोतीति । - અહીં સાર એ છે કે વિધિપૂર્વકની પ્રવૃત્તિ કરવાથી ઉત્પન્ન થયેલી પુણ્યપ્રકૃતિ પોતાનો અબાધાકાળ પુરો થઈ ગયા બાદ પોતાની સ્થિતિ પ્રમાણે પાપકર્મ ન હોવાથી અસુખ–દુઃખથી અમિશ્રિત એવી સુખપરંપરાને આ આપનારું બને. વિધિપૂર્વકની પ્રવૃત્તિ કરવાથી જે પુણ્યકર્મ બંધાયું. એનો અબાધાકાળ પુરો થતા જ એનો છે છે વિપાકોદય શરૂ થાય. અને એટલે એ પુણ્યકર્મની જેટલી સ્થિતિ હોય એ સ્થિતિ પ્રમાણે સુખની પ્રાપ્તિ થાય. વળી આ વિધિપૂર્વકની પ્રવૃત્તિ દ્વારા પાપકર્મોનો ક્ષય થયેલો હોવાથી દુઃખની ઉત્પત્તિ પણ ન થાય. એટલે # દુઃખોથી અમિશ્રિત એવા સુખની પ્રાપ્તિ એ પુણ્યોદય દ્વારા થાય. આમ એ વિધિપૂર્વકની પ્રવૃત્તિ દ્વારા ઈષ્ટનો છે અનુબંધ થવાની જે વાત કરી છે તે એકદમ યોગ્ય જ છે.
यशो. - एवं च लघुकर्मताशालिनोऽस्य सुगतिर्मानुष्यकरुपा गुरुसङ्गश्च धर्माचार्यचरणारविन्दभ्रमरायितं, तयोर्लाभात्-प्राप्तेः, उपलक्षणमेतद् आमुत्रिकश्रवणज्ञानविज्ञानादिक्रमस्य, परमपदस्यापि= सकलप्रयोजनोपनिषद्भूतस्य मोक्षस्यापि भवेत् लब्धिःप्राप्तिः ।
चन्द्र. - एतदेवाह- एवं च यतः एवं विधिवत्प्रवृत्तिप्रसूता पुण्यप्रकृतिः इष्टसंतानाविच्छेदं जनयतीति सिद्धं, ततः। धर्माचार्यचरणारविन्दभ्रमरायितं गीतार्थसंविग्नस्य चरणे एव अरविन्दे । तयोः भ्रमरस्येव
आचरणं । उपलक्षणं-स्वज्ञापकं स्वेतरज्ञापकञ्च एतद् सुगतिगुरुसङ्गात्मकस्य कार्यद्वयस्य प्रतिपादनं । से कस्येतरस्य ज्ञापकमेतत् ? इत्याह आमुत्रिकेत्यादि । आमुत्रिकं परलोकसंबधि ।
આ પ્રમાણે પાપક્ષયાદિ થવાને લીધે લઘુકર્મી બનેલા આ સાધુને મનુષ્યભવની પ્રાપ્તિ વગેરે રૂપ સદ્ગતિ FouTORRECORRRRRRRRRRRRODURecenewwwwwwwwwwwwwwwwwwwell
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૯