Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 14
________________ EEEEEEEEEEEEE B EECEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEERGEMEEEEEEEEEEEEEEEEEECE STATE rewi AIIयारी ततस्तदनुबन्धः ? चन्द्र. - तात्पर्यमाह-अयं भावः इत्यादि । विधिवत्प्रवृत्तिप्रसूता हि-गुरुं प्रति बहुमानपूर्वकं आप्रच्छनाकरणादिरूपविधियुक्ता या वस्त्रप्रक्षालनादिप्रवृत्तिः, तया उत्पन्ना । अबाधाकालपरिपाकात् अबाधाकालानन्तरं स्वस्थियनुसारेण पुण्यप्रकृतेः यावती स्थितिरस्ति, तावत्याः स्थितेरनुसारेण सुखसन्तानं सन्धत्ते इत्यत्रान्वयः। उपलक्षणमिदं, अपवर्तनादिना तु अबाधाकालपरिपाकादयंगपि उदयमागत्य सुखसन्तानं से सन्धते । तच्च सुखसंतानं असुखासंवलितं सन्धत्ते, दुःखेनामिश्रितं सन्धत्ते इति भावः । तत्र कारणमाह पापक्षया=पापकर्मणः क्षयात् । अत्र दृष्टान्तः-आपृच्छासामाचारीपालको मुनिः तज्जन्यपुण्यप्रकृत्युदयकाले जिनशासन-समृद्धयादिसमन्वितं कुलं प्राप्नोति । किन्तु यदि तत्र अशातान्तरायायशोदौर्भाग्यादिपापकर्मणामुदयो भवेत्, तर्हि स तत्र दुःखमिश्रितमेव सुखं प्राप्नुयात् । परंतु विधिवत्प्रवृत्तिः यथा पुण्यकर्म उत्पादयति, तथैव पापकर्माणां विनाशमपि जनयति । पापकर्मविनाशे च पापकर्मोदयः तज्जन्यं दुःखं च न संभवति । दुःखाभावे च पुण्यकर्मजन्यं सुखं दुःखासंवलितं सम्पद्यते इति कुतो न ततः विधिवत्प्रवृत्या तदनुबन्धः इष्टपरंपरा । से आपृच्छादिजन्यस्य पुण्यानुबन्धिपुण्यस्योदयकाले स जीवः पुनरपि शुभकार्यकरणादिना पुनः पुण्यानुबन्धिपुण्यं उपार्जयति । तदुदयकाले पुनः विशिष्टसुखादिसम्प्रात्या पुनरपि विशिष्टामाराधनां करोतीत्येवंक्रमेण परमपदं प्राप्नोतीति । - અહીં સાર એ છે કે વિધિપૂર્વકની પ્રવૃત્તિ કરવાથી ઉત્પન્ન થયેલી પુણ્યપ્રકૃતિ પોતાનો અબાધાકાળ પુરો થઈ ગયા બાદ પોતાની સ્થિતિ પ્રમાણે પાપકર્મ ન હોવાથી અસુખ–દુઃખથી અમિશ્રિત એવી સુખપરંપરાને આ આપનારું બને. વિધિપૂર્વકની પ્રવૃત્તિ કરવાથી જે પુણ્યકર્મ બંધાયું. એનો અબાધાકાળ પુરો થતા જ એનો છે છે વિપાકોદય શરૂ થાય. અને એટલે એ પુણ્યકર્મની જેટલી સ્થિતિ હોય એ સ્થિતિ પ્રમાણે સુખની પ્રાપ્તિ થાય. વળી આ વિધિપૂર્વકની પ્રવૃત્તિ દ્વારા પાપકર્મોનો ક્ષય થયેલો હોવાથી દુઃખની ઉત્પત્તિ પણ ન થાય. એટલે # દુઃખોથી અમિશ્રિત એવા સુખની પ્રાપ્તિ એ પુણ્યોદય દ્વારા થાય. આમ એ વિધિપૂર્વકની પ્રવૃત્તિ દ્વારા ઈષ્ટનો છે અનુબંધ થવાની જે વાત કરી છે તે એકદમ યોગ્ય જ છે. यशो. - एवं च लघुकर्मताशालिनोऽस्य सुगतिर्मानुष्यकरुपा गुरुसङ्गश्च धर्माचार्यचरणारविन्दभ्रमरायितं, तयोर्लाभात्-प्राप्तेः, उपलक्षणमेतद् आमुत्रिकश्रवणज्ञानविज्ञानादिक्रमस्य, परमपदस्यापि= सकलप्रयोजनोपनिषद्भूतस्य मोक्षस्यापि भवेत् लब्धिःप्राप्तिः । चन्द्र. - एतदेवाह- एवं च यतः एवं विधिवत्प्रवृत्तिप्रसूता पुण्यप्रकृतिः इष्टसंतानाविच्छेदं जनयतीति सिद्धं, ततः। धर्माचार्यचरणारविन्दभ्रमरायितं गीतार्थसंविग्नस्य चरणे एव अरविन्दे । तयोः भ्रमरस्येव आचरणं । उपलक्षणं-स्वज्ञापकं स्वेतरज्ञापकञ्च एतद् सुगतिगुरुसङ्गात्मकस्य कार्यद्वयस्य प्रतिपादनं । से कस्येतरस्य ज्ञापकमेतत् ? इत्याह आमुत्रिकेत्यादि । आमुत्रिकं परलोकसंबधि । આ પ્રમાણે પાપક્ષયાદિ થવાને લીધે લઘુકર્મી બનેલા આ સાધુને મનુષ્યભવની પ્રાપ્તિ વગેરે રૂપ સદ્ગતિ FouTORRECORRRRRRRRRRRRODURecenewwwwwwwwwwwwwwwwwwwell મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૯

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 278