Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥१३॥
पञ्चमुष्टिको लोचः कृतः, अर्पितो देवतया रजोहरणादिसाधुवेषः, चारित्रं च गृहीतम्.
गृहीतवेषं निजसद्दोदरं दृष्ट्वा भरतः स्वकर्मणा लजितः, नयनयोरणि वर्षन्मुहुर्मुहुश्चरणयोः पपात. धन्यस्त्वं क्षमस्व मदीयापराधं ! अनुगृहाण राज्यलक्ष्मी बाहुबलिसाधुनोक्तं अनित्योऽयंराज्यलक्ष्मीविलासः अनित्यं यौवनमनित्यं शरीरं, दुरन्ता विषयाः, इत्याधुपदेशदानेन भरतं वैराग्यवासनावशं विधाय स तत्रैव ध्यानमुद्रया तस्थौ. मनसि विचारयति छमस्थोऽहं कथं लघुवांधवान् वन्दिप्ये १ इति मानोद्धरकंधरः स कायोत्सर्गेण तस्थौ. भरतोऽपि तं बंदिस्वा सोमयशसे बाहुबलिराज्यं दत्वा स्वस्थानं गतः, बाहुबलिरपि वर्ष यावद शीतवातातपादिपरीषहान् सहन् सन् दवदग्धस्थाणुकन्पं शरीरं कृतवान् , वल्लिभिरभिवेष्टिता तनुः, प्ररूढा दर्भशूच्यः, चरणयोवल्मिकाः समुद्गताः, प्रसूता कूर्चादौ शकुनयश्चेति. ततो भगवता बाहुबलिभगिन्यौ ब्राह्मीसुंदरीनाम्न्यौ तं प्रतिबोधनार्थमादिष्टौ. तत्र गत्वा भगवतीभ्यामेवं वक्तव्यं, हे बान्धव ! गजादवतरेत्युपदिश्य तत्पार्श्व प्रहिते ते भगिन्यौ तत्र गत्वा भ्रातरं वंदित्वैवं कथयतः स्म, हे बन्धो, गजादवतर? इति भगिनीवचनं श्रुत्वा स मनसा दध्यावहो मुक्तसंगस्य मे हस्ती कृतः ? भगिन्यौ ! किं कथयतः १ प्राः ज्ञातं मान इति हस्ती सत्यमेवोक्तं, धिङमा दुष्टचित्तधारकम् ! वंद्यास्ते मदनुजाः, व्रजामि वंदितु मित्युत्पाटितचरणः केवलज्ञानमापदिति तत्र गत्वा प्रभुवन्दित्वा स केवलिसमायामुपविष्ट इति ।
अथेतश्च ऋषभप्रभोः शिष्यो भरतात्मजो मरीचिरेकादशाङ्गाऽध्येता श्रमणगुणसमन्वितः स्वभावसुकुमारः स्वामिना समं विहरन् ग्रीष्मे सर्वतः सूर्यातपतप्तस्तृष्णाऽऽक्रान्तोऽचिन्तयत्-"अहं केवलिन ऋषभस्वामिनः पौत्रश्चक्रिणो भरतस्य
॥१३॥
wa
library.org
Jain Education
Laboral
For Personal & Private Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150