Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥ ५७॥
KXXXXXXXXXXXXXXXXXXXXXXXX
तावर्ते च विमाने मणिचूलदिव्यचूलनामानौ सुरौ भूत्वा सुखं तस्थतुः । तथा मनसा प्राप्तेष्टौ सुखमग्नौ विंशतिसागरोपममायुरतिवाहयतः स्म ॥१॥
द्वितीयः सर्गः अथ जम्बूद्वीपे प्राग्विदेहेषु रमणीयाख्ये विजये शीतानद्या दक्षिणे तटे शुभायां नगयों स्तिमितसागरो नाम नरपतिरासीत् । तस्य च शीलवत्यौ वसुन्धराऽनुद्धराख्ये द्वे पल्यावास्ताम् । तत्र नन्दिताव दमिततेजो जीवश्च्युत्वा वसुन्धराकुक्षाववातरत् । तदानीं च सुखसुप्ता सा स्वमुखे बलभद्रजन्मसूचकान् चतुरो महास्वप्नान् प्रविशतो दृष्टवती। ततः प्रबुद्धा राज्ञी राज्ञा "बलभद्रस्तव पुत्रो भावी"ति कथितस्वप्नफला मुदिता गर्भ धारयन्ती पूर्णे समये श्रीवत्साङ्क श्वेतवर्ण सुलक्षणं सूनुं सुषुवे । नृपश्च पुत्रजन्मनाऽत्यन्तं मुदितो द्वादशेऽह्नि तस्य सुतस्याऽपराजित इति नामाऽकरोत् । तथा श्रीविजयजीवः सुस्थितावर्ताच्च्युत्वाऽनुद्धरायाः कुक्षाववततार । तदानी च सा निशाशेषे सुखं शयाना स्वप्ने मुखे प्रविशतः सप्त महास्वप्नान दृष्टवती । सुप्तोत्थिता च राज्ञे तानिवेद्य, राज्ञा च विष्णुस्ते पुत्रो भावीति कथितं स्वप्नफलं निशम्य नितान्तं मुमुदे । गर्भ दधाना च सा पूर्णे समये श्यामवर्ण नयनोत्सवं पुत्रं सुषुवे । नृपश्च प्रमुदितस्तस्य समहोत्सवमनन्तवीर्य इति नाम विदधौ। तौ च श्वेतश्यामशरीरौ क्रमाद्वर्धमानौ गुरुसन्निधौ लीलयैव सर्वशास्त्राणि जगृहतुः । शैशवं क्रमादतीत्य च कामिनीजनस्पृहणीयं यौवनं प्रपेदाते।।
अन्यदा च तत्रोपवने नानातिशयसम्पन्नः स्वयम्प्रभो नाम मुनिराययौ । तदानीं च नृपः स्तिमितसागरो
Jain Educatio
n
al
For Personal & Private Use Only
Alibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150