Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥७१॥
तदद्यैव किञ्चन याचस्व"। ततः कुमार उवाच-"यद्येवं तमु तः परं त्वया दृढ़सम्यक्त्ववता भाव्यमिति याचे" । एतत्तु मम स्वार्थमेव, अतः किश्चिदन्यत्कार्य ब्रहीति देवेनोक्तो ममैवैतत्कार्यमिति कुमार उवाच । ततः स देवस्तस्मै दिव्याऽलङ्करणानि दत्त्वैशानेन्द्रसभां गत्वाऽवोचत्-"दृढ़सम्यक्त्ववानयं वज्रायुधः । अयं महात्मा भगवानहन् भावी" । तत ईशानपतिवज्रायुधमस्तावीत् ।
एकदा च वसन्तसमये वसन्तपुष्पाऽलङ्कारा सुदर्शनानाम्नी वेश्या वज्रायुधमजिज्ञपत्-"अद्य यूनां क्रीडासखः कामस्य जयसखोऽयं वसन्तो विजृम्भते । तत्स्वामिनी लक्ष्मीवती मया त्वां विज्ञापयति-यत्सूरनिपाताख्यमुद्यानं गत्वा तत्र मधुश्रियं द्रष्टुं नः कौतुकम् । तदा तदनुमन्य तदैव स कुमारः सपरिच्छदस्तदुद्यानं जगाम । लक्ष्मीवतीप्रभृतीनि च सप्तदेवीशतानि ताराश्चन्द्रमिव तं कुमारमनुयान्ति स्म । तत्र गत्वा च विविधक्रीडाभिस्तद्द्यानं कुमारो विजहार । तेन विहारेण श्रान्तः सवधृजनः स जलक्रीडार्थ प्रियदर्शनां नाम वापी गत्वा तत्र प्रविश्य गिरिणद्यां द्विप इव प्रेयसीभिः समं क्रीडितुं प्रावत्तिष्ट । जलक्रीडया व्यग्रमानसे तस्मिन् कुमारे स्थिते च प्राग्जन्मशत्रुर्दमितारिजीवश्चिरं भवं भ्रान्त्वा देवत्वं प्राप्तो विद्युदंष्ट्राऽभिधस्तत्रोपेत्य तं दृष्ट्रा क्रुद्धः कुमारं सपरिच्छदं पेष्टुं तस्या वाप्या उपरिष्टात्पर्वतमुक्षिप्य चिक्षेप । नागपाशैश्च तं वज्रायुधं पदोरधो बबन्ध । ततो वज्री गिरिमिव स वज्रायुधस्तं पर्वतं मुष्टथा पिपेष । तान् पाशांश्च विसतन्तुवत्त्रोटयामास । ततस्तस्या वाप्याः सान्तःपुरपरीवारो निर्गतो नन्दीश्वरं गन्तुं विदेहजान् जिनानत्वा बजता शक्रेण दृष्टोऽत्र भवे चक्रयसो भाविन्यहन्निति सोपचारं पूजितो "धन्योऽसि त्वं षोडशस्तीथङ्करः शान्ति
K४४
॥७२॥
Jain Education International
For Persona & Private Use Only
Birtelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150