Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________ "श्री चकाट्टिस्स द्वादशम ब्रह्मदत्त चक्रवर्तिचरितम्" कहा" ************ // 146 // ममेडशी वाञ्छा समुत्पन्नास्ति यच्चक्रिभोजनं भुजे। चक्रिणोक्तम् भो द्विज! मामकं भोजनं भोक्तु त्वमक्षमः, यतो मां विहाय मद्भोजनमन्यस्य न परिणमति, ततो ब्राह्मणेनोक्तम् धिगस्तु ते राज्यलक्ष्मीमाहात्म्यम् , यदन्नमात्रदानेऽप्यालोचयसि / ततश्चक्रिणा कृते तस्य भोजनमङ्गीकृतम् / स्वगृहे निमन्व्य स्वभोजनदानेन भोजितश्चासौ भार्या-पुत्र स्नुषा-दुहित-पौत्रादिकुटुम्बान्वितः भोजनं कृत्वा स स्वगृहे गतः / रात्रावत्यन्तजातोन्मादप्रसरोऽनपेक्षितमातृ-स्नुषाभगिनीव्यतिकरो महामदनवेदनानष्टचित्तः प्रवृत्तोऽकार्यमाचरितं द्विजः। द्वितीये दिने मदनोन्मादोपशान्तः परिजनस्य निजमास्यं दर्शितुमपारयन् निर्गतो नगरात्स द्विज एवं चिन्तयामास / अनिमित्तवैरिणा चक्रिणाहं विडम्बितः अमर्ष वहता तेन द्विजेन वने भ्रमता एकोऽजापालको दृष्टः, स कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वन् लक्ष्यवेधी वर्तते / द्विजेन चितितं मद्विवक्षितकार्यकरोऽयमिति कृत्वोपचरितस्तेन दानसन्मानादिभिः। कथितस्तेन स्वाभिप्रायोऽस्य रहसि / तेनापि प्रतिपन्नः / अन्यदा गृहान्निगच्छतो ब्रह्मदत्तस्य कुडयन्तरिततनुनानेन अमोघवेधिना निक्षिप्तगोलिकया समकालमुत्पाटिते लोचने। राज्ञा तवृत्तान्तमवगम्य उत्पन्नकोपेनासौ सपुत्रवान्धवो घातितः। ततश्चक्रिणान्येऽपि द्विजा घातिताः / अशान्तकोपेन च चक्रिणा मन्त्रिण एवमुक्तम् , यथा ब्राह्मणानामक्षीणि कर्षयित्वा स्थाले निक्षिप्य स्थालं मम पुरो निधेहि 1 यतोऽहं तानि स्वहस्तेन मर्दयित्वा वैरवालनसुखमनुभवामि / मन्त्रिणा तस्य चक्रिणः क्लिष्टकर्मोदयवशतामवगम्य शाखौटतरुफलानि स्थाले निक्षिप्य अर्पितानि / सोऽपि रौद्रध्यवसायस्तानि फलान्यक्षिबुद्धया मर्दयित्वा सुखमनुभवति / एवं स प्रत्यहं करोति / ततः सप्तशतानि षोडशोत्तराणि वर्षाणि आयुरनुपाल्य प्रवर्धमानरौद्राध्यवसायः सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुर्नारको बभूव / For Persona 45 vate Use Only KXXXXXXX // 146 // Jain Educa t ional M Khelibrary.org

Page Navigation
1 ... 148 149 150