Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"श्री
"पश्चमः
[कवाट्टिस्स
कहा"
॥ ७२॥
र्भावी" त्युक्तश्च यदृच्छया क्रीडन् निजं पुरं प्रविवेश । अथ क्षेमङ्करो लोकान्तिकाऽमरैः प्रबोधितो दीक्षोत्सुको राज्ये वज्रायुधं निवेश्य वार्षिकं दानं प्रदाय प्रव्रज्या
|श्रीशान्तिमादाय विविधाऽभिग्रहपरो दुस्तपं तपस्तप्त्वा घातिकर्मनाशादुत्पन्नकेवलो देवैः कृतकेवलज्ञानोत्सवः समवसरणस्थितो देशनां व्यधात् । तां च देशनां श्रुत्वा बहवो लोकाः प्राव्रजन् । वज्रायुधादयश्च स्वं स्वं स्थानं ययुः।
| चक्रवर्तिअथाऽस्त्रागारिको वज्रायुधस्य 'अस्त्रागारे चक्ररत्नमुत्पन्नमिति मुदाऽकथयत् । ततो वज्रायुधो महीयसी चक्र
चरितम्" पूजां चक्रे । अन्यान्यपि च त्रयोदश महारत्नानि तस्याऽभूवन । तथा चक्ररत्नाऽनुगः स पटखण्डं मङ्गलावतीविजयं सवैताढ्यमहीधरं व्यजेष्ट, सहस्रायुधकुमारं च यौवराज्ये न्यधत्त ।
एकदा च स वज्रायधः सामन्तादिपरिवृतः सभामण्डपमध्यास्त । तदानी चाऽम्बरतलादेको विद्याधरयवा शरणाय तमागात् । तत्पृष्ठे च विद्याधरी खड्गफलकधरा सुरेखाऽप्यागात् । सा च चक्रिणमूचे-"देव ! अयं दुरात्मा । विसृज्यताम् । यथाऽस्य दुर्नयफलमचिरादर्शयामि" । तत्पृष्ठतश्च गदापाणिर्यमदूत इव भीषणः क्रुद्धः कोऽपि विद्याधरः समागात् स उवाच-"अस्य दुर्नयः श्रूयताम् । येनाऽहमियं चाऽस्य वधेच्छया समागतौ । अस्य जम्बूद्वीपस्य विदेहक्षेत्रे सुकच्छनाम्नि विजये वैताढये पुरोत्तमे शुल्कपुरपुरे शुक्लदन्तनृपस्य यशोधरायां पल्यामहं पवनवेगो नाम तनयः । क्रमात्कलाकलापं यौवनं च प्रपन्नस्तत्रैव पुरे किन्नरगीते पुरे दीप्तचूलनृपस्य चन्द्रकीर्तिनाम्न्यां पत्न्यां जातां
॥७२॥ सुकान्तां परिणीतवान् । तस्यां जाता तव पुरःस्थितेयं मम पुत्री शान्तिमती नाम । सेयं मणिसागरे पर्वते प्रज्ञप्तिका
EXXXXXXXXXXXXXXXXXXXXXXXX
Jain Educal
e mnational
For Personal & Private Use Only
elibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150