Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 74
________________ कवट्टिस्स कहा" . श्रीशान्ति| नाथचक्रवर्तिचरितम्" ।७०॥ XXXXXXXXXXXXXXXXXXX वज्र दृष्टवतीति पिता तस्य समहोत्सवं वज्रायुध इति नामाऽकरोत् । क्रमेण वर्धमानश्च स सर्व कलाकुशलो यौवनं प्रपेदे । तथा लक्ष्मीमिव सुलक्षणां लक्ष्मीवती नाम राजपुत्रीमुपायंस्त । तस्याः कुक्षौ चाऽनन्तवीर्यजीवोऽच्युताच्च्युत्वाऽवततार । सुस्वप्नसूचितं सुलक्षणं सुतं च सा पूर्णे समयेऽसूत । पितरौ च तस्य समहोत्सवं सहस्रायुध इति नाम चक्रतुः । स च चन्द्र इव क्रमशो वर्धमानः कलाकलापसम्पन्नो यौवनं प्रपद्य कनकश्रियं नाम राजकन्या रूपलावण्यवती परिणिनाय । तस्यां च तस्य सहस्रायुधस्य शतवलि म महाबलः सम्पूर्णलक्षणः पुत्रोऽजनि । एकदा च पुत्रपौत्रादिपरिवारयुतः क्षेमकरो नृपः सभामध्यास्त । तदा चैशानकल्पे देवानां चर्चा जाता "सम्यक्त्वशालिषु वज्रायुधः श्रेष्ठः" इति । तामश्रद्दधानश्चित्रचूलाऽभिधो देवो विविदिषया नास्तिको भूत्वा क्षेमङ्करपर्षदं समाययौ । तत्र च विविधेष्वालापेषु जायमानेषु स देव आस्तिक्यमाक्षिप्याऽवदव-"पुण्यं पापो जीवः परलोकश्च नास्ति । एतेषामास्तिक्यबुद्धया देहिनो मुधा क्लिश्यन्ति । ततो वज्रायुधोऽवोचत्-"प्रत्यक्षविरुद्धमेतत्त्वद्वचः । त्वमवधि प्रयुज्य सम्यक्पश्य । तवैतद्वैभवं प्राग्जन्मधर्माऽनुष्ठानफलमेव । त्वं पूर्वजन्मनि मोऽभवोऽधुना चाऽमयः। यदि जीवो न भवति, कथमेतद्धटते १, तब्रूहि । इह मर्त्यत्वमाप्तस्य तव परत्र देवत्वमिति परल कोऽपि प्रत्यक्षसिद्ध एव ।" एवञ्च तेन प्रबोधितः स चित्रचूलः साधु साध्वित्युवाच । त्वया कृपालुना संसारे निपतन्नेषोऽहमुद्धृतोऽस्मि । अथवा तव किमुच्यते ? यस्य पिता तीर्थङ्करः । चिरान्मिथ्यात्ववानस्मि, तन्मे सम्यक्त्वरत्नं देहि । ततो वज्रायुधोऽपि सर्वज्ञपुत्रस्तद्भावं ज्ञात्वा तस्मै सम्यक्त्वं दिदेश। ततश्चित्रचूलः पुनरूचे-"कुमार । अद्य प्रभृति तवाऽहमादेशकारी, XXXXXXXXXXXXXXXXXXXXX ॥७०॥ Jain Educalerational For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150