Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"श्री
कट्टिस
कहा "
॥१०४॥
करिष्यावः पश्चाद्भावचारित्रियो भिक्षार्थमटतस्तस्याऽनेका रसवत्यस्ताभ्यां दर्शिताः परं स भावसाधुः सत्वान्न चलितः, पश्चाद् द्वितीयवीथ्यामार्गे गच्छतस्तस्य साधोः पुरतो मार्गे निरंतरा मंडूक्यो विकुर्विताः, पचालन भूमौ च तीक्ष्णाः कण्टका विकुर्विताः, तदा पद्मरथो भावमुनिर्मण्डुकी मार्ग त्यक्त्वा कण्टकभूमौ चलितः, कंटकाश्चरणे विध्यति, ततो रुधिरधारा निपतति, महावेदनां स प्राप्नोति परं न मनागपि खेदभागभूत्, ईर्यासमित्वा चलन् लवलेशतोऽपि स न चुक्षोभ. ततस्तृतीयवारं नैमित्तिकीभूय करौ मुकुलीकृत्य विनयपूर्वकं देवो वदतिस्म. भगवन् यूयं दीक्षां गृहीतुं गच्छथ, परमहं निमित्त बलेन जानामि यद्भवतामायुरद्यापि भूरि वर्त्तते, यौवनं वयच, ततोऽधुना राज्यस्थित विविधान् भोगान् भुंक्ष्व १ वृद्धत्वे चारित्रग्रहणं वरं व पुनरिमे सरसा विषयस्वादाः १ क्व पुनर्वालुकाकालव द्विरसोयं योगमार्गः ९ भवता नोक्तं भव्यं यदि प्रचुरं ममायुस्तदा बहून् दिवसान् यावदहं चारित्रं पालयिष्यामि, महान् मे लाभ. अथ च यौवने एव धर्मोद्यमो विधेयः, यदुक्तमागमेऽपि — जरा जाव न पीडेइ । वाही जाव न बढइ || जादियान हायंति । तव सेयं समायरे ॥ १ ॥ जराग्रस्तस्य कवधर्मकरणोद्यमः ९ इन्द्रियाणा हीनबलत्वात्. यदुक्तं -- दंतैरुत्पलितं धिया तरलितं पाण्यंहिणा कम्पितं । दृग्भ्यां कुद्मलितं बलेन लुलितं रूपश्रिया प्रोषितं ॥ प्राप्तायां यमभूपतेरिह महाघाट्यां जरायामियं । तृष्णा केवलमेकमेव सुभटी हृत्पत्तने नृत्यति ॥ १ ॥ इत्यादि तस्य दृढतां विलोक्य देवौ दृष्टौ तत्प्रशंसां कर्त्तुं लग्नौ पञ्चाज्जैन देवेनोक्तं दृष्टं जैनानां स्वरूपम् ? अधुना तापसपरीक्षां कुर्वः, इत्युक्त्वा चलितौ, वनै गतौ, तत्रैको जीर्णो जटाधारी तीव्र तपस्तप्यन् ध्यानाधिरूढो यमदग्निनामा तापसो
Jain Educationmational
For Personal & Private Use Only
" अष्टमम्
सुभूम
चक्रवर्ति
चरितम्"
॥१०४॥
ahelibrary.org

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150