Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥१०६॥
****
****
श्रीनवम चक्रवर्ति महापद्म चरितम्
इहैव जम्बूद्वीपे भारते वर्षे कुरुक्षेत्रे हस्तिनागपुरं नाम नगरम् । तत्र श्री ऋषभवंशप्रभूतः पद्मोत्तरो नाम राजा । तस्य ज्वालानामहादेवी । तस्याः सिंहस्वप्नसूचितो विष्णुकुमारनामा प्रथमः पुत्रः । द्वितीयश्चतुर्दशस्वप्नसूचितो महापद्मनामा । द्वापि वृद्धिं गतौ, महापद्मो युवराजा कृतः । इतवोज्जयिन्यां नगर्यो श्रीधर्मनामराजा, तस्य नमुचिनामा मन्त्री । अन्यदा तत्र श्रीमुनिसुव्रतस्वामिशिष्यः सुत्रतो नाम सूरिः समवसृतः । तद्द्वन्दनार्थ लोकः स्वविभूत्या निर्गतः, प्रासादोपरि स्थितेन राज्ञा दृष्टः । पृष्टाव सेवकाः, अकालयात्रया क्वायं लोको गच्छति १ ततो नमुचिमन्त्रिणा भणितम् - देव अत्रोद्याने श्रमणाः समागताः, तेषां यो भक्तो लोकः स तद्द्वन्दनार्थं गच्छति । राज्ञा भणितम्वयमपि यास्यामः । नमुचिनोक्तं तर्हि त्वया तत्र मध्यस्थेन भाव्यम्, यथाहं वादं कृत्वा तान्निरुत्तरीकरोमि । राजा नमुचिसहितस्तत्र गतः । नमुचिना भणितम् - भो श्रमणाः ! यदि यूयं जानीथ धर्मतत्त्वं तर्हि वदथ । सर्वेऽपि मुनयः क्षुद्रोऽयमिति कृत्वा मौनेन स्थिताः । ततो नमुचिभृशं रुष्टः सूरिं प्रत्येवं भणित वान् एष बयल्लः (बलदः) किं जानाति १ ततः सूरिभिर्भणितं, भणामः किमपि यदिते मुखं खर्जति । इदं वचः श्रुत्वाऽनेकशास्त्रविचक्षणेन क्षुल्लकशिष्येण भणितम्, भगवन्नहमेवैनं निराकरिष्यामि । इत्युक्त्वा क्षुल्लकेन स वादे निरुत्तरीकृतः, साधूनामुपरि द्वेषं गतः । रात्रौ च चरवृत्यैकाक्येव मुनिवधार्थमागतो देवतया स्तम्भितः । प्रभाते तदाश्रयं दृष्ट्टा राज्ञा लोकेन च स भृशं तिरस्कृतो विलक्षीभूतो गतो हस्तिनापुरम्, महापद्मयुवराजस्य मंत्री जातः । इतश्च पर्वतवासी सिंहबली नाम राजा, स च कोट्टा
1
Jain Educatenational
For Personal & Private Use Only
॥१०६॥
nelibrary.org

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150