Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 115
________________ ॥११॥ XXXXXXXXXXXXXXXXXXX XXXXXXXXX कुमार ! त्वमितो गच्छ ? तदानीं त्वरितमेव ततो निर्गतः कुमार एवं मनोरथं चकार । यथाहमेतस्याः सङ्गमेन भरताधिपो भूत्वा ग्रामाकरनगरादिषु सर्वत्र जिनभवनानि कारयिष्यामीति । भ्रमन कुमारोऽथ प्राप्तः सिन्धुनन्दनं नाम नगरम् । त्रयोद्यानिकामहोत्सवे नगरानिर्गता नरनार्यश्च विविधक्रीडाभिः क्रीडन्ति । अस्मिन्नवसरे राज्ञः पट्टहस्ती आलानस्तम्भमुन्मूल्य गृहहभित्तिभङ्ग कुर्वन्नगराबहिर्यवतीजनमध्ये समायातः । ताश्च तं तथाविधं दृष्टा दरतः प्रधावितुमसमर्थास्तत्रैवस्थिताः यावदसौ तासामुपरि शुण्डापातं करोति, तावता दूरदेशस्थितेन महापद्मन करुणापूर्णहृदयेन हक्तितोऽसौ करी, सोऽपि वेगेन चलित कुमाराभिमुखम् । तदानीं ताः सर्वा अपि भणन्ति । हाहा! अस्मद्रक्षणार्थ प्रवृत्तोऽयं करिणा हिंस्यते । एवं तासु प्रलपन्तीषु च तयोः करिकुमारयोोरः सङ्ग्रामो बभूव । सर्वेऽपि नागरजनास्तत्रायाताः। सामन्तभृत्यसहितो महासेनो राजापि तत्रायातः । भणितं च नरेन्द्रेण कुमार ! अनेन समं सङ्ग्राम मा कुरु ? कृतान्त इव च रुष्टोऽसौ तव विनाशं करिष्यतीति । महापद्म उवाच, राजन् । विश्वस्तो भव ? पश्य मम कलामित्युक्त्वा क्षणेन तं मत्तकरिणं स्वकलया वशीकृतवान् । आरूढश्च तं मत्तगजं महापद्मः स्वस्थाने नीतवान् । साधुकारेण तं लोकः पूजितवान् , यथैष कोऽपि महापुरुषः प्रधानकुलसमुद्भवोऽस्ति । अन्यथा कथमीदृशं रूपं विज्ञानं चास्य भवति १ ततो राज्ञा स्वगृहे नीत्वा कुमारस्य विविधोपचारकरणपूर्वकं कन्याशतं दत्तम् । तेन समं विषयसुखमनुभवतस्तस्य महापद्मकुमारस्य दिवसास्तत्र सुखेन यान्ति । तथापि स ता मदनावली हृदयान्न विस्मारयति । अन्यदा रजन्यां शय्यातोऽसौ वेगवत्या विद्याधर्यापहृतः, निन्द्राक्षये सा तेन दृष्टा, मुष्टिं दर्शयित्वा सा कुमारेण भणिता, किं KXXXXXXXXXXX ॥११॥ Jain Educatio r ational For Personal & Private Use Only Pealhelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150