Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"श्री
"नवमम्
चकवादिस
कहा" ॥११६॥
महापद्म चक्रवतिचरितम्"
EXXXXXXXXXXXXXXXXXXXXXXX
योऽत्र तिष्ठन्तु, विष्णुना भणितं तवोद्याने मुनयस्तिष्ठन्तु । ततः सञ्जातामर्षेण नमुचिनैवं भणितम्-सर्वपाखण्डवामै-- भवद्भिर्न मद्राज्ये स्थेयम् , मद्राज्यं त्वरितं त्यजन्तु ? यदि जीवितेन कार्यम् । ततः समुत्पन्नकोपानलेन विष्णुना भणितम्तथापि त्रयाणां पादानां स्थानं देहि । ततो भणितं नसुचिना, दत्तं त्रिपदीस्थानम्, परं यं त्रिपद्या बहि क्ष्यामि तस्य शिरश्छेदं करिष्यामि । ततः स विष्णुकुमारः कृतनानाविधरूपो वृद्धि गच्छन् क्रमेण योजनलक्षप्रमाणरूपो जातः । क्रमाभ्यां दर्दरं कुर्वन् ग्रामाकरनगरसागराकीणां भूमिमकम्पयत , शिखराणि पातयति स्म । त्रिभुवने क्षोभं कुर्वन् स मुनि शक्रेण ज्ञातः तस्य कोपोपशान्तये शक्रेण गायनदेव्यः प्रेषिताः । ताश्चेवं गायन्तिस्म___"सपर संतावो धम्मवणदावओ कुग्गइगमणहेउ कोवो ता ओवसमं करेसु भयवंति ॥" ( स्वपरसन्तापको धर्मवनदावकः कुगतिगमनहेतुः क्रोधस्तस्मात् उपशमं करोतु भगवन् ! इति ।)
एवमादीनि गीतानि ता वारंवारं श्रावयन्ति स्म । स मुनिर्नमुचिं सिंहासनात्पृथिव्यां पातितवान् । दत्तपूर्वापरसमुद्रपादः स सर्वजनं भापयति स्म । ज्ञातवृर्त्तान्तो महापद्मश्चक्री तत्रायातः, तेन समस्तसंघेन सुरासुरैश्च शान्तिनिमित्तं विविधोपचारैः स उपशामितः । तत्प्रभृति विष्णुकुमारस्त्रिविक्रम इति ख्यातः। उपशान्तकोपः स मुनिरालोचितः प्रतिक्रान्तः शुद्धश्च । यत उक्तं
EX:XXXXXXXXXXXXXXXXXXXXXX
X॥११६॥
Jain Education
ational
For Personal & Private Use Only
wwwerelibrary.org

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150