Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"श्री
चक्क हिस्स कहा"
॥१३८॥
京
पुरुषाणां रक्तजनमुत्सृज्य भ्रमितु किं युक्तं ९ कुमारेणोक्तं स जनः कः १ येनैवं यूयं भणथ । ताभ्यामुक्तं प्रसादं कृत्वासने निविशन्तु भवन्तः । तत उपविष्ट आसने कुमारः । ताभ्यां कुमारस्य मञ्जनस्नानाद्युपचारं कृत्वोक्तम्, कुमार ! श्रूयतामस्मवृत्तान्तः-
sa भरक्षेत्रे वैतायगिरिदक्षिणश्रेणिमण्डिने शिवमन्दिरे नगरे ज्वलनशिखो राजा, तस्य विद्युच्छिखानाम्नी देवी, तस्या आवां द्वे पुग्यौ । अस्मद्भ्राता उन्मत्तो नाम वर्तते । अन्यदास्मत्पिताग्निशिखाभिधानेन मित्रेण समं यावद्गोष्ठ्यां प्रविष्टस्तिष्ठति, तस्मिन्नवसरेऽष्टापदपर्वताभिमुखं व्रजन्तं सुरासुरसमूहं पश्यति । राजापि पुत्रीसहितस्तत्र गन्तुं प्रवृत्तः, अष्टापदे प्राप्तो जिनप्रतिमाश्च वंदिताः, कर्पूरा-गुरुधूपाद्युपचारो महान् कृतः । प्रदक्षिणात्रयं गृहीत्वा निर्गच्छता राज्ञाऽशोकपादमस्याध उपविष्टं चारणमुनियुगलं दृष्टं प्रणतं च । तत्रोपविष्टस्य राज्ञः पुरस्ताद्गुरुणैवं धर्मदेशना कर्तुमारब्धा -- असारः संसारः, शरीरं भङ्गुरम्, शरदओपमं जीवितम्, तडिद्विलसितानुकारि यौवनम्, किम्पाकफलोपमा भोगाः, सन्ध्यारागसमं विषयसुखम् कुशाग्रजलबिन्दुचञ्चला लक्ष्मीः, सुलभं दुःखम्, दुर्लभं सुखम्, अनिवारितप्रसरो मृत्युः, तस्मादेवं स्थिते सति भो भव्याः ! मोहप्रसरं छिन्दन्तु जिनेन्द्रधर्मे मनो नयन्तु । एवं चारणश्रमणदेशनां श्रुत्वा सुरादयो यथाऽऽगतास्तथा गताः । तदा लब्धावसरेणाग्निशिखिना भणितम् - - यथैतासां बालिकानां को भर्ता भविष्यति १ चारणश्रमणाभ्यामुक्तमेते द्वे कन्ये भ्रातृवधकारिणो नार्यो भविष्यतः । तयोरेतद्वचः श्रुत्वा राजा श्याममुखो जातः ।
Jain Educatio national
For Personal & Private Use Only
" द्वादशम्
ब्रह्मदत्त
चक्रवर्ति
चरितम् "
॥१३८॥
Pahelibrary.org

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150