Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 143
________________ ॥ १३६ ॥ अस्मिन्नवसरे आवाभ्यामुक्तम्, तात ! साम्प्रतमेव साधुभ्यामुक्तं संसारस्वरूपम् । तत आवयोरलमेवंविधावसानेन विषयसुखेन, आवयोरेतद्वचस्तातेन प्रतिपन्नं, आवाभ्यां च भ्रातृस्नेहेन स्वदेहसुखकारणानि त्यक्तानि । आतुरेव स्नानभोजनादिचिन्तां कुर्वन्त्याबावां तिष्ठावः । अन्यदास्मन् भ्रात्रा पृथिवीं भ्रमता दृष्टा कुमार ! भवन्मातुलपुत्री पुष्पवती कन्यका । तद्रूपाक्षिप्तचित्तस्तां हृत्वा आगतः । परं तद्द्दष्टि सोढुमक्षमः स विद्यां साधयितुं गतः । अतः परं वृत्तान्तो युष्माकं ज्ञानगोचरोऽस्ति । तस्मिन् काले भवदन्तिकादागत्य पुष्पवत्या आवयोर्भ्रातृवधवृत्तान्तः कथितः । ततः शोकभरेण आवां रोदितुं प्रवृत्ते, मधुरवचनैश्च पुष्पवत्या रक्षिते । तदा आवां शङ्करीविद्या एवं वक्तुं प्रवृत्ता, असौ भ्रातृवधकारी ब्रह्मदत्तश्चक्रवर्ती भविष्यति, युवां मुनिवचनं किं न स्मरथः १ एतद्वचनमाकर्ण्य आवास्यां जातानुरागाभ्यां मानितम्। परं पुष्पवत्या बालिकया स्नेहरस सम्भ्रान्तया रक्तपताकां विहाय श्वेतपताका चालिता । तद्दर्शनानन्तरं त्वमन्यत्र कुत्रापि गतः । नानाविधग्रामा -ऽऽकर - नगरादिषु भ्रमन्तीभ्यामावायां त्वं क्वचिन्न दृष्टः । ततो विखिन्ने आवामिहागते । साम्प्रतमत किंत हिरण्यसमं तव दर्शनं जातम् । ततो हे महाभाग ! पुष्पवतीव्यतिकरं स्मृत्वा कुरु अस्मत्समीहितम् । एवं श्रुत्वा कुमारेण सहर्ष मानितम् । गन्धर्वविवाहेन तयोः पाणिग्रहणं कृतम् । एकरात्रौ ताभ्यां सममुषित्वा प्रभाते कुमारस्तयोरेवमुवाच - - युवां पुष्पवत्या समं गच्छतम् । तया समं च तावत्स्थातव्यम्, यावन्मम राज्यलाभो भवति । एवं श्रुत्वा ते गते । तावत्कुमारो न नद्धवलगृहं, न तं परिजनं च पश्यति, चिन्तितair एषा विद्याधरीमायेति चिन्तयन् रत्नवतीगवेषणानिमित्तं स तापसाश्रमाभिमुखं गतः । न च तत्र तेन रत्नवती For Personal & Private Use Only Jain Education international ॥१३६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150