Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 134
________________ "श्री "द्वादशम् चक्क हिस्सा कहा" ब्रह्मदत्त चक्रवतिचरितम् ॥१३०॥ सरोवरं दृष्टम । तत्र स्नानं सरपश्चिमतीरे उत्तीर्णेन कुमारेण दृष्टैका वरकन्या. चिन्तितं चाहो मे पुण्यपरिणतिः। येनैषा कन्या मे दृग्गोचरमागता । तथाप्यसौ कुमारः स्नेहनिभेरं विलोकितः कुमारं विलोकयन्ती सा अग्रे प्रस्थिता। स्तोकया वेलया तया कन्यया एका दासी प्रेषिता । तया कुमाराय वस्त्रयुगलं पुष्पताम्बूलादिकं च दत्तम्, उक्तं च, या युष्माभिः सरस्तीरे कन्या दृष्ट्वा, तया सर्वमिदं प्रेषितम्, लावण्यलतिकानाम्न्यहं तस्या दासी अस्मि । तया च ममेदमादिष्टम्--एनं महानुभावं कुमारं मम तातमहामन्त्रिणो मन्दिरे शरीर स्थिति कारय १ ततस्तत्र कमार ! यूयमागच्छत । ततः कमारस्तया सह तदेवामात्यमन्दिरे गतः। तत्र दास्या मन्त्रिण एवमुक्तम् मन्त्रिन ! त्वत्स्वामिपुत्र्यायंप्रेषितोऽस्ति, प्रकाममस्यादरः कतव्यः, मन्त्रिणा तथैव कृतम् । द्वितीयदिने कुमारो मन्त्रिणा राज्ञः सभायां नीतः, अभ्युत्थितेन राज्ञा कुमारस्य धुरि आसनं दत्तम् , पृष्टश्च वृत्तान्तः, कुमारेण सर्वोऽपि कथितः। अथ विविधभङ्ग्या भोजितस्य कुमारस्य एवमुक्तं राज्ञा । कुमार ! तव भक्तिरस्मादृशैः कापि कर्तुं न पार्यते। परमियमेवास्माकं भक्तिः, यदियं कन्या तव प्राभृतीकृता । सुमुहूर्ते तयोविवाहो जातः । कुमारस्तया समं विलासं कुर्वन् सुखेन तत्र तिष्ठति । अन्यदा कुमारेण तस्याः प्रियायाः पृष्टम् । किमर्थमेकाकिने मह्य त्वं नृपेण दत्ता ? सा उवाच आर्यपुत्र ! एष मदीयः पिता बलवत्तरवैरिसन्तापित इमां विषमपल्लि समाश्रितः । अन तातपत्न्याः श्रीमत्याश्चतुणों पुश्वाणामुपर्यहं पुत्री जाता । अहमतीव पितुर्वल्लभा, यौवनस्था अन्यदा पित्रा उक्ता । पुत्रि ! मम सर्वेऽपि राजानो विरुद्धाः सन्ति । तेन त्वमिह स्थितैव योग्यं वरं गवेषय । ततोऽहं ग्रामाद् बहिस्तस्य सरसस्तीरे समायातान् पथिकान् XXXXXXXXXX ।।१३०॥ Jain Educa t ional For Personal & Private Use Only helitary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150