Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 124
________________ XX *"द्वादशम् ब्रह्मदत्त | चक्रवर्तिचरितम" कहा" | दारकाभ्यां चित्र-सम्भूताम्यां रूप-यौवन-लावण्य नृत्य-गीत कलाभिर्वा राणसीनगरीजनः प्रकामं चमत्कार प्रापितः। अन्यदा तत्र मदनमहोत्सवो जातः, सर्वेषु लोकेषु गीत-नृत्यवादित्रादिविनोदप्रवृत्तेषु सत्सु तौ मातङ्गदारको चक्कवाट्टिस्सा वाराणसीनगर्यन्तः समागत्य सर्वाः स्वकलाः दर्शयितु प्रवृत्तौ। तयोविशेषकलाचमत्कृता लोकास्तरुणीप्रमुखास्त समीपे गताः । एकाकारो जातः। अस्पृश्यत्वादिकं न जानन्ति सर्वेऽपि लोकास्तन्मयतां गताः । ततश्चतुर्वेदविद्भि॥१२॥ ब्राह्मणेनगरस्वामिन एवं विज्ञप्तम्-राजन्नेताभ्यां चित्र-सम्भूताम्यां चाण्डालाभ्यां सर्गेऽपि नगरीलोक एकाकारं प्रापितः, राज्ञा तयोनगरीप्रवेशो वारितः । कियत्कालानन्तरं पुनस्तत्र कौमुदीमहोत्सवो जातः, तदानों कौतुकोत्तालौ तौ राजशासनं विस्मार्य नगरीमध्ये प्रविष्टौ, तत्र स्वच्छवस्त्रेण मुखमाच्छाद्य प्रेक्षणानि प्रेक्ष्माणयोस्तयो रसप्रकर्षोद्भवेन मुखाद्गीतं निर्गतम् , सर्वे लोका वदन्ति । केन किन्नराणुकारेणेदं कर्णसुखमुत्पादितमिति वस्त्रं पराकृत्य लोकैस्तयोर्मुखमीक्षितम् , उपलक्षितौ तौ मातङ्गदारको, राज्ञोऽनुशासनभञ्जकत्वेन जनैर्यष्टि-मुष्टयादिभिर्हन्यमानौ तौ नगर्या बहिनिष्कासितौ, प्राप्ती बहिरुघाने । भृशं खिन्नावेव चिन्तयतः-धिगस्त्वस्माकं रूप-यौवन-सौभाग्य-लावण्यसर्वकलाकौशल्यादिगुणकलापस्य, यतोऽस्माकं मातङ्गजत्वेन सर्व दृषितम् । लोकपराभवस्थानं वयं प्राप्ताः। एवं गुरुवैराग्यमागतौ तौ स्वबान्धवादीनामनापृच्छयैव दक्षिणदिगभिमुखौ चलितौ। दूरं गताभ्यां ताभ्यामेको गिरिवरो दृष्टः । तत्र भृगुपातकरणार्थमधिरूढौ । तत्र तो शिलातलोपविष्टं तपःशोषिताङ्ग शुभध्यानोपगतमातापनां गृह्णन्तमेकं श्रमणं ददृशतुः । हर्षितौ तौ तत्समीपे जग्मतुः। भक्तिबहुमानपूर्व ताभ्यां स वन्दितः । साधुना धर्मलाभकथनपूर्वकं । RXXXXXXXXXXXX KXxxxxx RXXXXXXX ॥१२०॥ Jain Educate national For Personal & Private Use Only elibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150