Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"श्री चक्कवट्टिस्स कहा"
॥११८॥
*********************
श्री एकादशम चक्रवर्ति जय चरितम्
राजगृहे नगरे वप्राया राज्याः कुक्षौ चतुर्दशस्वप्नसूचितो जयनामा पुत्रो जातः । क्रमेण संसाधितभरतश्चक्री जातः । राजश्रियमनुभवन् भोगेभ्यो विरक्तो जातः, एवं च चिन्तितवान् --
"सुचिरमपि उषित्वा स्यात् प्रियैविंप्रयोगः । सुचिरमपि चरित्वा नास्ति भोगेषु तृप्तिः ॥ सुचिरमपि सुपुष्टं याति नाशं शरीरं । सुचिरमपि विचिन्त्यो धर्म एकः सहायः ॥ १॥"
एवं संवेगमुपागतो निष्क्रान्तोऽनुक्रमेण सिद्धः । द्वादशधनुर्देहमानो वर्षसहस्रायुश्चैष आसीदिति जयचक्री
दृष्टान्तः ॥ १० ॥
द्वादशम ब्रह्मदत्त चक्रवर्ती चरितम्
तपः कुर्वता पुरुषेण निदानं न कार्यमित्याह इति । चित्र-संभूतसाध्वोः सम्बन्धमाह -- साकेतनगरे चन्द्रावतंसकस्य राज्ञः पुत्रो मुनिचन्द्रनामा बभूव । स च निवृत्तकाम - भोग-तृष्णः सागरचन्द्रस्य मुनेः समीपे प्रव्रजितः । गुरुभिः समं विहरन्नन्यदा एकस्मिन् ग्रामे प्रविष्टः । सार्थेन सह सर्वेऽपि साधवश्चलिताः, सार्थभ्रष्टोऽसौ मुनिचन्द्रोsटव्यां पतितः । तत्र चत्वारो गोपालदारकास्तं क्षुत्तृषाक्रान्तं पश्यन्ति, शुद्ध रशनादिभिः प्रतिजाग्रति । यतिना तेषां पुरो देशना कृता । ते गोपालदारकाः प्रतिबुद्धास्तदन्तिके प्रव्रज्यां गृहीतवन्तः । तैः सर्वैः शुद्धा दीक्षा पालिता ।
Jain Educatmational
For Personal & Private Use Only
******:*
"एकादशम
जय
|" द्वादशम्
ब्रह्मदत्त
चक्रवर्ति
चरितम् "
| ॥११८॥
wwelibrary.org

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150