SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ "श्री चक्कवट्टिस्स कहा" ॥११८॥ ********************* श्री एकादशम चक्रवर्ति जय चरितम् राजगृहे नगरे वप्राया राज्याः कुक्षौ चतुर्दशस्वप्नसूचितो जयनामा पुत्रो जातः । क्रमेण संसाधितभरतश्चक्री जातः । राजश्रियमनुभवन् भोगेभ्यो विरक्तो जातः, एवं च चिन्तितवान् -- "सुचिरमपि उषित्वा स्यात् प्रियैविंप्रयोगः । सुचिरमपि चरित्वा नास्ति भोगेषु तृप्तिः ॥ सुचिरमपि सुपुष्टं याति नाशं शरीरं । सुचिरमपि विचिन्त्यो धर्म एकः सहायः ॥ १॥" एवं संवेगमुपागतो निष्क्रान्तोऽनुक्रमेण सिद्धः । द्वादशधनुर्देहमानो वर्षसहस्रायुश्चैष आसीदिति जयचक्री दृष्टान्तः ॥ १० ॥ द्वादशम ब्रह्मदत्त चक्रवर्ती चरितम् तपः कुर्वता पुरुषेण निदानं न कार्यमित्याह इति । चित्र-संभूतसाध्वोः सम्बन्धमाह -- साकेतनगरे चन्द्रावतंसकस्य राज्ञः पुत्रो मुनिचन्द्रनामा बभूव । स च निवृत्तकाम - भोग-तृष्णः सागरचन्द्रस्य मुनेः समीपे प्रव्रजितः । गुरुभिः समं विहरन्नन्यदा एकस्मिन् ग्रामे प्रविष्टः । सार्थेन सह सर्वेऽपि साधवश्चलिताः, सार्थभ्रष्टोऽसौ मुनिचन्द्रोsटव्यां पतितः । तत्र चत्वारो गोपालदारकास्तं क्षुत्तृषाक्रान्तं पश्यन्ति, शुद्ध रशनादिभिः प्रतिजाग्रति । यतिना तेषां पुरो देशना कृता । ते गोपालदारकाः प्रतिबुद्धास्तदन्तिके प्रव्रज्यां गृहीतवन्तः । तैः सर्वैः शुद्धा दीक्षा पालिता । Jain Educatmational For Personal & Private Use Only ******:* "एकादशम जय |" द्वादशम् ब्रह्मदत्त चक्रवर्ति चरितम् " | ॥११८॥ wwelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy