________________
॥११७॥
'आयरिए गच्छंमि, कुलगणसंघे अचेइअविणासे । आलोइयपडिक्कतो, सुद्धो जं निजरा विउला ॥१॥" प्राचार्ये गच्छे, कुलगणसङ्घ च चैत्यविनाशे, मालोचितप्रतिक्रान्त:, शुद्धो यत् निर्जरा विपुला ॥१॥
निष्कलङ्क श्रामण्यमनुपाल्य समुत्पन्नकेवलः स विष्णकुमारः सिद्धिं गतः। महापद्मचक्रव_पि क्रमेण दीक्षा गृहीत्वा सुगतिभागभूत् । इति महापद्मदृष्टान्तः ।
श्री दशम चक्रवर्ति हरिषेण चरितम् काम्पिल्ये नगरे महाहरिराज्ञो मेरादेव्याः कुक्षौ चतुर्दशस्वप्नसूचितो हरिषेणनामा चक्रवर्ती समुत्पन्नः । क्रमेण 8 यौवनं प्राप्तः पित्रा राज्ये स्थापितः । उत्पन्नानि चतुर्दश रत्नानि, प्रसाधितं च भरतम् , कृतपट्टाभिषेको हरिषेण उदा
रान् भोगान् भुञ्जन् कालं गमयति । अन्यदा लघुकर्मतया भववासाद्विरक्तः स एवं चिन्तित प्रवृत्तः। पूर्वकृतसुकृतकर्मवशेन मयात्रेदशी ऋद्धिः प्राप्ता, पुनरपि परलोकहितं करोमि । उक्तं च-- ___"मासैरष्टभिरह्ना वा, पूर्वेण वयसा यथा । तत्कर्तव्यं मनुष्येण, यथान्ते सुखमेधते ॥१॥" एवमादि परिभाव्य पुत्रं राज्ये निवेश्य स निष्क्रान्तः, उत्पन्न केवलश्च सिद्धिं गतः। पञ्चदशधनुरुच्चत्वं दशवर्षसहस्रायुश्च सञ्जातमिति हरिषेणचक्रिदृष्टान्तः ।।
KXEXXXXXXXXXXXXXXXXXXXXXXX
॥११॥
Jain Educati
o nal
For Personal & Private Use Only
wwdewalibrary.org