Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"श्री
"द्वादशम्
ब्रह्मदत्त चक्रवतिचरितम्
* भवन्ति । अपराधेऽपि न कोपस्यावकाशं ददति । क्रोधः सर्वधर्मानुष्ठाननिष्फलीकारकोऽस्ति, यत उक्तम्-- चक्कवट्टिस्स
""मासुववासु करेइ, निच्चं वणवासु निसेवे । पढइ नाणु सुज्झाणु, निच्चं अप्पाणं भावइ ॥१॥
धारइ दुद्धरवंभचेरं, भिक्खासणं भुंजइ । जासु रोस तासु सयलु, धम्म निष्फलु संपज्जइ ॥२॥"
१. मासोपवास. करोति, नित्यं वनवासं निसेवते । पठति ज्ञानं सद्ध्यानं, नित्यमात्मानं भावयति ॥ १ ॥ ॥१२२॥ २. धारयति दुर्धरब्रह्मचर्य, भिक्षाऽशनं भुनक्ति । यावत् शेषस्तावत् सकलो धर्मो निष्फलो संपद्यति ।। २ ॥
इत्यादिकैश्चित्रसाधूपदेशैः संभूतस्योपशान्तः क्रोधः, तेजोलेश्या संहृता । ततस्तौ द्वावपि तत्प्रदेशान्निवृत्ती, गतौ तदुद्यानम् । चिन्तितं चैताभ्यामावाभ्यां सल्लेखना कृता, साम्प्रतमावयोर्युक्तमनशनं कर्तुं, इति विचार्य ताभ्यामनशनं विहितम् । सनत्कुमारचक्रिणा नमुचिमन्त्रिणो वृत्तान्तो ज्ञातः, दूतैः सह रज्जुबद्धः कृतः । प्रापितश्च तदुद्याने तयोः समीपे, ताभ्यां स मोचितः, सनत्कुमारोऽपि तयोर्वन्दनार्थ सान्तःपुरपरिवारस्तत्रायातः । सर्वलोकसहितश्चक्री तयोः पादयुग्मे प्रणतः । चक्रिणः स्त्रीरत्नं सुनन्दापि ओत्सुक्यात्तयोः पादे प्रणता, तस्या अलकस्पर्शानुभवेन सम्भूतयतिना निदानं कर्तमारब्धम् । तदानीं चित्रमुनिनैवं चिन्तितमहो दुर्जयत्वं मोहस्य ! अहो दर्दान्ततेन्द्रियाणाम् । येन समाचरितविकृष्टतपोनिस्करोऽपि विदितजिनवचनोऽप्ययं युवतीवालाग्रस्पर्शणेत्थमध्यास्पति । ततः प्रतिबोधितुकामेन चित्रमुनिना तस्या सम्भूतमुनेरेवं भणितम् । भ्रातरेतदध्यासायानिवृत्ति कुरु। एते हि भोगा असाराः, परिणामदारुणाः, संसारपरिभ्रमणहेतवः सन्ति । एतेषु मा निदानं कुरु। निदानात्तव घोरानुष्ठानं नैव तादृक् फलदं
।
XX****XXXXXXXXXXXXX
RXXX
॥१२२॥
Jain Educa
For Persona 3 Private Use Only
Khelibrary.org

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150