Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"नवमम्
"श्री चक्कपट्टिस्सा
कहा"
XXXXXXXXXXX
महापन चक्रवतिचरितम्
॥११४||
※※※※※※※※※※※※※※※※※※
सहितः पद्मोत्तरराजा सुव्रतमूरिसमीपे प्रव्रजितः । ततो महापद्मो विख्यातशासनश्चक्रवर्ती जातः । स्वमात्रपरमातृकारितौ द्वावपि रथौ तथैव स्तः । महापद्मचक्रिणा तु जननीसत्को जिनरथो नगरीमध्ये भ्रामितः, जिनप्रवचनस्य कृतोन्नतिः, तत्प्रभृति बहुलोको धर्मोद्यममतिर्जिनशासनं प्रतिपन्नः। तेन महापद्मचक्रिणा सर्वस्मिन्नपि भरतक्षेत्रे ग्रामाकरनगरोद्यानादिषु कारितानि जिनायतनान्येककोटिलक्षप्रमाणानि पद्मोत्तरमुनिरपि पालितनिष्कलङ्कश्रामण्यः शुद्धाध्यवसायेन कर्मजालं क्षपयित्वा समुत्पन्न केवलज्ञानः सम्प्राप्तः सिद्धिमिति । विष्णुकुमारमुनेरप्युग्रतपोविहारनिरतस्य वर्धमानज्ञानदर्शनचारित्रपरिणामस्याकाशगमनादिवक्रियलन्धय उत्पन्नाः । स कदाचिन्मेरुवत्तंगदेहो गगने व्रजति, कदाचिन्मदनवद्रपवान् भवति । एवं नानाविधलब्धिपात्रः स सञ्जातः । इतश्चः ते सुव्रताचार्या बहुशिष्यपरिवृता वर्षारात्रस्थित्यर्थ हस्तिनागपुरोद्याने समायाताः, ज्ञाताश्च तेन विरूद्धेन नमुचिना, अवसरं ज्ञात्वा तेन राज्ञे विज्ञप्तम् । यथा पूर्वप्रतिपन्न मम वरं देहि १ चक्रिणोक्तं यथेष्टं मार्गय १ नमुचिना भणितं राजन्नहं वेदभणितेन विधिना यज्ञं कर्तमिच्छामि, अतो राज्यं मे देहि । चक्रिणा नमुचिः स्वराज्येऽभिषिक्तः, स्वयं चान्तःपुरे प्रविश्य स्थितः। नमुचिर्यज्ञापाटकमागम्य यागनिमित्तं दीक्षितो बभूव । राज्येऽभिषिक्तस्य तस्य वर्धापनार्थ जैनयतीन् वर्जयित्वा सर्वेऽपि लिङ्गिनो लोकाश्च समायाताः। नमुचिना सर्वलोकसमक्षमुक्तम् , सर्वेऽपि लोका मम वर्धापनार्थ समायाताः, जैनयतयः केऽपि नायाताः। एवं बलं प्रकाश्य सुव्रताचार्या आकारिता आगताः। नमुचिना भणिता-भो जैनाचार्याः ! यो यदा ब्राह्मणो वा क्षत्रियो वा राज्यं प्राप्नोति, स तदा पाखण्डिभिरागत्य दृष्टव्यः। इयं लोकस्थितिः, यतो राजरक्षितानि तपोधनानि भवन्ति ।
KXXXXXX
॥११४॥
XXXXX
Jain Educa
t
ional
For Personal & Private Use Only
Malelibrary.org

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150