________________
॥११॥
XXXXXXXXXXXXXXXXXXX
XXXXXXXXX
कुमार ! त्वमितो गच्छ ? तदानीं त्वरितमेव ततो निर्गतः कुमार एवं मनोरथं चकार । यथाहमेतस्याः सङ्गमेन भरताधिपो भूत्वा ग्रामाकरनगरादिषु सर्वत्र जिनभवनानि कारयिष्यामीति । भ्रमन कुमारोऽथ प्राप्तः सिन्धुनन्दनं नाम नगरम् । त्रयोद्यानिकामहोत्सवे नगरानिर्गता नरनार्यश्च विविधक्रीडाभिः क्रीडन्ति । अस्मिन्नवसरे राज्ञः पट्टहस्ती आलानस्तम्भमुन्मूल्य गृहहभित्तिभङ्ग कुर्वन्नगराबहिर्यवतीजनमध्ये समायातः । ताश्च तं तथाविधं दृष्टा दरतः प्रधावितुमसमर्थास्तत्रैवस्थिताः यावदसौ तासामुपरि शुण्डापातं करोति, तावता दूरदेशस्थितेन महापद्मन करुणापूर्णहृदयेन हक्तितोऽसौ करी, सोऽपि वेगेन चलित कुमाराभिमुखम् । तदानीं ताः सर्वा अपि भणन्ति । हाहा! अस्मद्रक्षणार्थ प्रवृत्तोऽयं करिणा हिंस्यते । एवं तासु प्रलपन्तीषु च तयोः करिकुमारयोोरः सङ्ग्रामो बभूव । सर्वेऽपि नागरजनास्तत्रायाताः। सामन्तभृत्यसहितो महासेनो राजापि तत्रायातः । भणितं च नरेन्द्रेण कुमार ! अनेन समं सङ्ग्राम मा कुरु ? कृतान्त इव च रुष्टोऽसौ तव विनाशं करिष्यतीति । महापद्म उवाच, राजन् । विश्वस्तो भव ? पश्य मम कलामित्युक्त्वा क्षणेन तं मत्तकरिणं स्वकलया वशीकृतवान् । आरूढश्च तं मत्तगजं महापद्मः स्वस्थाने नीतवान् । साधुकारेण तं लोकः पूजितवान् , यथैष कोऽपि महापुरुषः प्रधानकुलसमुद्भवोऽस्ति । अन्यथा कथमीदृशं रूपं विज्ञानं चास्य भवति १ ततो राज्ञा स्वगृहे नीत्वा कुमारस्य विविधोपचारकरणपूर्वकं कन्याशतं दत्तम् । तेन समं विषयसुखमनुभवतस्तस्य महापद्मकुमारस्य दिवसास्तत्र सुखेन यान्ति । तथापि स ता मदनावली हृदयान्न विस्मारयति । अन्यदा रजन्यां शय्यातोऽसौ वेगवत्या विद्याधर्यापहृतः, निन्द्राक्षये सा तेन दृष्टा, मुष्टिं दर्शयित्वा सा कुमारेण भणिता, किं
KXXXXXXXXXXX
॥११॥
Jain Educatio
r ational
For Personal & Private Use Only
Pealhelibrary.org