Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥१०॥
XXXXXXX
KXEXXXXXXXXXXXXXXXXXXXXX
दृष्टः, तत्परीक्षायै चटकचटकिकयोः स्वरूपं कृत्वा तत्श्मश्रुणि कुलायं बद्ध्वा तौ स्थिती. तत्र स्थितश्चटको मनुष्यभाषया प्रोवाच भो बाले त्वमत्र सुखं तिष्ट ? अहं हिमवत्पर्वते गत्वा समागच्छामि, तदा चटकिकयोक्तं भो प्राणेश्वर अहं त्वां गन्तुं न अनुमन्ये, यतो यूयं पुरुषा यत्र गच्छथ तत्रैव लुब्धा भवथ, यदि पश्चान्नागच्छथ तदा मम का गतिः? अहमबलैकाकिनी कथमत्र तिष्ठामि ? त्वद्वियोगः कथं मया सोढुं शक्यते ? तदाकर्ण्य चटकेनोक्तं हे बाले किमर्थं कदाग्रहं करोषि ? अहं सत्वरमेव समागमिष्यामि, यदि नागच्छामि, तदा मम ब्रह्मस्त्रीभ्रूणगोघातपातक, तदापक्षिण्योक्तमहमेनं शपथं नानुमन्ये, परं चेद्यदि यमदग्नितापसपातकं शिरसि गृह्णीयास्तदाज्ञां समर्पयामि तदा तेनोक्तं मैवं वद १ एतत्पापं कोऽङ्गीकरोति ? एतत् श्रुत्वा यमदग्निानाचलितः, क्रोधवशो भूत्वा चटकं चटकिकां च गृहीत्वा कथयतिस्म किमियन्मम पातकमस्ति ? चटकिकयोक्तं भो मुने त्वं क्रोधं मा कुरु ? भवतो धर्मशास्त्राण्यवलोकय ? यतः--अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च ।। तस्मात्पुत्रमुखं दृष्ट्वा, स्वर्गे गच्छंति मानवाः॥१॥ इति ॥ । अतो अपुत्रिणो भवतः कथं शुभा गतिर्भाविनी ? ततस्तव पातकं महदित्युक्त्वा परीक्षा कृत्वा देवी स्वस्थानं गतो. मिथ्यागपि परमजैनो जातः, पश्चाद्यमदग्निरपि पक्षिणो मुखात् श्रुत्वा मनसि विचारयति, सत्यमेतत् , स्त्रीकरपीडनं कृत्वा पुत्रमुत्पादयामि तदा मम गतिर्भवति. इति संचित्य कोष्टकनगरपतिजितशत्रसमीपमागत्य तेन कन्या मार्गिता. राज्ञोक्तं मम पुत्रीणां शतं, तासां मध्ये या भवन्तमभिलपती तां गृहाण ? तदाकण्य सोडन्तःपुरमागतः, तत्र स्थिताभिः कन्यामिर्जटाजूटधारिण दुवलं मलमलीन गात्रं विपरीतरूपं यमदग्निमालोक्य धृत्कारः कृतः क्रोध
XXXXXXXX
॥१०॥
Jain Educa
t
ional
For Persona & Private Use Only
keahelbrary.org

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150