Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"सप्तमम् अरनाथ
चक्रवर्ति
चरितम"
विहारेण विहृत्य केवलज्ञानभाग जातः । देवाश्च समवसरणमकार्षः । प्रजिताः केवलपर्यायेण घना लोकाः। घनकालं "श्री
विहृत्य सम्मेतगिरिशिखरे मोक्षमगमत् । तस्य भगवतः कुमारत्वे त्रयोविंशतिवषसहस्राणि, माण्डलिकत्वे च त्रयोचक्कवट्टिस्स
विंशतिवर्षसहस्राणि चक्रित्वे त्रयोविंशतिवर्षसहस्राणि, श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्द्धानि च सप्तशतानि
वर्षाण्यभवन् । सर्वायुर्द्विनवतिवर्षसहस्राणि साधेसप्तशतानि चास्य बभूव । इति श्रीकुन्थुनाथदृष्टान्तः ॥६॥ ॥१०२॥
श्री अरनाथ सप्तम चक्रवर्ति चरितम् । प्राग्विदेहविभूषणे मङ्गलावतीविजये रत्नसंचया पुर्यस्ति । तत्र महीपालनाम भूपालोऽस्ति । प्राज्यं राज्यं भुङ्क्ते । अन्यदा गुरुमुखाद्धर्म श्रुत्वा वैराग्यमागतः स तृणमिव राज्यं त्यक्त्वा दीक्षा ललौ । गुर्वन्तिके एकादशाङ्गा* न्यधीत्य गीतार्थो बभूव । बहुवत्सरकोटीः स संयममाराध्य विशुद्धविंशतिस्थानकैरहन्नामकर्म बबन्ध । ततो मृत्वा * सर्वार्थसिद्धविमाने देवो बभूव । ततश्च्युत्वेह भरतक्षेत्रे हस्तिनापुरे सुदर्शननामा नृपो बभूव । तस्य राज्ञी देवीनाम्नी
बभूव । तस्याः कुक्षौ सोऽवततार । तदानीं रेवतीनक्षत्रं बभूव, तया चतुर्दश स्वप्ना दृष्टाः। ततः पूर्णेषु मासेषु रेवतीनक्षत्रे तस्य जन्म बभूव । जन्मोत्सवस्तदा षट्पञ्चाशदिक्कुमारिकाभिश्चतुःषष्टिसुरेन्द्रनिर्मितः। ततः सुदर्शनराजापि स्वपुत्रस्य जन्मोत्सव विशेषाच्चकार । अस्मिन् गर्भवते मात्रा प्रौढरत्नमयोऽरः स्वप्ने दृष्टः। ततः पित्रास्यार इति नाम कृतम् । देवपरिवृतः स वयसा गुणैश्च वर्धते स्म । एकविंशतिसहस्रवर्षेषु गतेष्वरकुमारस्य पित्रा राज्यं दत्तम् ।
XXXXXXXX
॥१०॥
Jain Educati
o
n
For Persons & Private Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150