SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ "सप्तमम् अरनाथ चक्रवर्ति चरितम" विहारेण विहृत्य केवलज्ञानभाग जातः । देवाश्च समवसरणमकार्षः । प्रजिताः केवलपर्यायेण घना लोकाः। घनकालं "श्री विहृत्य सम्मेतगिरिशिखरे मोक्षमगमत् । तस्य भगवतः कुमारत्वे त्रयोविंशतिवषसहस्राणि, माण्डलिकत्वे च त्रयोचक्कवट्टिस्स विंशतिवर्षसहस्राणि चक्रित्वे त्रयोविंशतिवर्षसहस्राणि, श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्द्धानि च सप्तशतानि वर्षाण्यभवन् । सर्वायुर्द्विनवतिवर्षसहस्राणि साधेसप्तशतानि चास्य बभूव । इति श्रीकुन्थुनाथदृष्टान्तः ॥६॥ ॥१०२॥ श्री अरनाथ सप्तम चक्रवर्ति चरितम् । प्राग्विदेहविभूषणे मङ्गलावतीविजये रत्नसंचया पुर्यस्ति । तत्र महीपालनाम भूपालोऽस्ति । प्राज्यं राज्यं भुङ्क्ते । अन्यदा गुरुमुखाद्धर्म श्रुत्वा वैराग्यमागतः स तृणमिव राज्यं त्यक्त्वा दीक्षा ललौ । गुर्वन्तिके एकादशाङ्गा* न्यधीत्य गीतार्थो बभूव । बहुवत्सरकोटीः स संयममाराध्य विशुद्धविंशतिस्थानकैरहन्नामकर्म बबन्ध । ततो मृत्वा * सर्वार्थसिद्धविमाने देवो बभूव । ततश्च्युत्वेह भरतक्षेत्रे हस्तिनापुरे सुदर्शननामा नृपो बभूव । तस्य राज्ञी देवीनाम्नी बभूव । तस्याः कुक्षौ सोऽवततार । तदानीं रेवतीनक्षत्रं बभूव, तया चतुर्दश स्वप्ना दृष्टाः। ततः पूर्णेषु मासेषु रेवतीनक्षत्रे तस्य जन्म बभूव । जन्मोत्सवस्तदा षट्पञ्चाशदिक्कुमारिकाभिश्चतुःषष्टिसुरेन्द्रनिर्मितः। ततः सुदर्शनराजापि स्वपुत्रस्य जन्मोत्सव विशेषाच्चकार । अस्मिन् गर्भवते मात्रा प्रौढरत्नमयोऽरः स्वप्ने दृष्टः। ततः पित्रास्यार इति नाम कृतम् । देवपरिवृतः स वयसा गुणैश्च वर्धते स्म । एकविंशतिसहस्रवर्षेषु गतेष्वरकुमारस्य पित्रा राज्यं दत्तम् । XXXXXXXX ॥१०॥ Jain Educati o n For Persons & Private Use Only
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy