Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
X“पश्चमः
।
चक्कवट्टिस्सा
श्रीशान्ति
कहा"
नाथ
॥१०॥
चक्रवतिचरितम्"
XXXXXXXXXXXXXXXXXXXXXXX
श्रौषम् । अहमपि प्रियविरहवेदना जानामि, तेन त्वां समाश्वासयितं वच्मि । दैवं य
दर्ता जानामि. तेन त्वां समाश्वासयितं वच्मि । देवं यथा प्रतिकलं करोति तथाऽनुकूलमपि करिष्यति । त्वं तु धन्याऽसि, यस्याः प्रेयसा समं दर्शनाऽऽलापादीनि मुहुर्मुहुरभूवन् । मम तु दारुणो वृत्तान्तः श्रृयताम् । शङ्खपालोत्सवे गताऽहमशोकतरोस्तले कामाकृतियुवानं दृष्ट्वा सखीहस्तेन तस्मै ताम्बूलं प्रैषयम् । तेन च मत्तगजाद्रक्षिताऽस्मि । पुनश्च गजभयात्रस्ताऽऽहं ससखीजना भूयोऽपि तमन्वेषयन्ती नाऽपश्यम् । तदा प्रभृति निर्विण्णा कथञ्चिज्जीवामि । किन्वद्य तं स्वप्नेऽद्राक्षम् । दैवप्रसादेन स प्रत्यक्षोऽपि भविष्यति । तद् दुःखं लघूकत्त तद्रहस्यं कथयामि । तत्खेदेनाऽलम् । देवेऽनुकूले सति प्रियसमागमो भविष्यति, धैर्य धेहि" । ततः कामपालो नीरङ्गीमपसार्याऽवोचत्-"त्वया यक्षोत्सवे दृष्टपूर्व एष ते प्रियोऽस्मि, दैवाऽनुकूल्यादधुनैवाऽऽत्रयोरिव वसन्तदेवकेसरयोरपि सङ्गमोऽभूत् । सम्प्रत्यालापेनाऽलम् । भयं त्यज, किश्चिनिर्गमनद्वारं दर्शय" । एवमुक्त्वा स गृहोद्याने पश्चिमद्वारमार्गेण मदिरादर्शितेन मदिरया समं निरगात् । पूर्वमस्मिन् पुरे आयातयो वसन्तदेवकेसरयोः सप्रियः कामपालः संयुयुजे । राजन् ! तौ पूर्वस्नेहेनाऽद्भुतपञ्चवस्तुढौकनं ते विदधाते, तज्जानीहि । तदमीभिरिष्टैस्तद्भोक्तुमीशिषे । इयकालं चाऽमूनभीष्टानजाननाऽभुक्त्था" । एवं प्रभोवचः श्रुत्वा नृपस्य तेषां च तत्क्षणं जातिस्मरणमुत्पेदे। ततः कुरुचन्द्रो नृपो भगवन्तं नत्वा स्नेहात्सोदरानिव तानि त । देवा अपि प्रभं नत्वा निजनिजं स्थानं ययुः। भगवांश्चाऽपि ततः स्थानादन्यत्र विजहार।
तदानीं च भगवतः परिवारे-श्रमणानां द्वापष्टिः सहस्राणि, साध्वीनामेकषष्टिः सहस्राः षट् शतानि च, चतु
KXEXXXXXXXXXXXXXXXXXX
॥१०॥
Jain Educa
l ernational
For Personal & Private Use Only
D
inelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150