Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 102
________________ "पश्चमः चक्कवट्टिस्स कहा" ॥१८॥ XXXKAKNEKXXXXXXXXXXXXX यावत्सा सखीहस्तेन ताम्बूलं ददाति, तावदालानमुन्मूल्य त्रोटितशृङ्खल एको गजः प्रससार । हस्तिपकानवगणयंश्च । स गजः क्षणाच्चूतनिकुञ्जमाससाद। भीतश्च तस्याः कन्यकायाः सर्वः परिच्छदः पलायिष्ट । सा च वेपमाना पलायितुमक्षमा तत्रैव तस्थौ । यावच्च स गजस्ता करेण गृह्णाति, तावन्मया लकुटेन स पुच्छाग्रे निहतस्ता मुक्त्वाऽवलिष्ट । श्रीशान्ति नाथ अहं च तं गजं वश्चयित्वा तां चाऽऽदायाऽन्यतो गत्वैकस्मिन् निरुपद्रवे प्रदेशेऽतिष्ठिपम् । सा च मां हृदयान्नैव मुमोच । चक्रवर्तिततस्तत्राऽऽगतस्तस्याः परिजनो मदिरां त्राता ज्ञात्वा मामवणयत् । पुनश्च सा मदिरा सखीभिश्चूतवने नीता । तत्र चाऽकस्मात्पवनेन समाकृष्टाः करिशीकराः समापतन् । ततश्च सर्वेऽपि भीताः पुनर्दिशो दिशं पलायिताः। सा च चरितम्" मदिरा व गतेत्यजानानोऽहं तदिदृक्षया पर्यटम् । तां चिरेणाऽप्यदृष्ट्वा शून्यमना इहाऽऽगमम् । न म्रिये, निरुपायोऽपि जीवामि, मां पश्य । केसरायास्तु सम्प्राप्त्युपायोऽप्यस्ति, तद्वच्मि, अज्ञानेन मा मृथाः । प्रातर्विवाह इत्यतः सैकाकिन्येव रतिसमन्वितं कामदेवं पूजयिष्यति । एष कन्पोऽस्ति । ततो गुप्तमेवाऽऽवां स्मरदेवकुलाऽन्तः प्रविश्य निभृतं तिष्ठावः । तत्र तस्यां प्रविष्टायां चाऽहं तद्वेषं गृहीत्वा सेव तद्ग्रहं तत्परिच्छदं मोहयन् यास्यामि । ततो मयि दूरं गते सति तामादाय त्वमन्यतो गच्छेः । एवमखण्डिता तवेच्छा सेत्स्यति । तेन वचसा मुदितो वसन्तोऽब्रवीत् “ममात्र योगः क्षेमं च, किन्तु तब विपदं पश्यामि' । तदानीमेव वृद्धब्राह्मण्या क्षुतं कृतम् । ततः कामपाल ऊचे-"ममेह न व्यसनम्, किन्तु त्वत्कार्ये प्रसक्तस्य लाभ एव" । अस्मिन्नेवाऽवसरे वृद्धेन ब्राह्मणेनैवमेतनात्र संशय इति हृष्टचेतसोचे । ततो बसन्तदेवः शकुनग्रन्थि निवध्य तद्वचश्च प्रपद्य तेन मित्रेण सह पुरीमविशत् । तत्राऽशनादि कृत्वा ॥ ८॥ EKXXXXXXXXXX XXXX Jain Educ Mahelibrary.org a For Persona & Private Use Only tional

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150