SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ "पश्चमः चक्कवट्टिस्स कहा" ॥१८॥ XXXKAKNEKXXXXXXXXXXXXX यावत्सा सखीहस्तेन ताम्बूलं ददाति, तावदालानमुन्मूल्य त्रोटितशृङ्खल एको गजः प्रससार । हस्तिपकानवगणयंश्च । स गजः क्षणाच्चूतनिकुञ्जमाससाद। भीतश्च तस्याः कन्यकायाः सर्वः परिच्छदः पलायिष्ट । सा च वेपमाना पलायितुमक्षमा तत्रैव तस्थौ । यावच्च स गजस्ता करेण गृह्णाति, तावन्मया लकुटेन स पुच्छाग्रे निहतस्ता मुक्त्वाऽवलिष्ट । श्रीशान्ति नाथ अहं च तं गजं वश्चयित्वा तां चाऽऽदायाऽन्यतो गत्वैकस्मिन् निरुपद्रवे प्रदेशेऽतिष्ठिपम् । सा च मां हृदयान्नैव मुमोच । चक्रवर्तिततस्तत्राऽऽगतस्तस्याः परिजनो मदिरां त्राता ज्ञात्वा मामवणयत् । पुनश्च सा मदिरा सखीभिश्चूतवने नीता । तत्र चाऽकस्मात्पवनेन समाकृष्टाः करिशीकराः समापतन् । ततश्च सर्वेऽपि भीताः पुनर्दिशो दिशं पलायिताः। सा च चरितम्" मदिरा व गतेत्यजानानोऽहं तदिदृक्षया पर्यटम् । तां चिरेणाऽप्यदृष्ट्वा शून्यमना इहाऽऽगमम् । न म्रिये, निरुपायोऽपि जीवामि, मां पश्य । केसरायास्तु सम्प्राप्त्युपायोऽप्यस्ति, तद्वच्मि, अज्ञानेन मा मृथाः । प्रातर्विवाह इत्यतः सैकाकिन्येव रतिसमन्वितं कामदेवं पूजयिष्यति । एष कन्पोऽस्ति । ततो गुप्तमेवाऽऽवां स्मरदेवकुलाऽन्तः प्रविश्य निभृतं तिष्ठावः । तत्र तस्यां प्रविष्टायां चाऽहं तद्वेषं गृहीत्वा सेव तद्ग्रहं तत्परिच्छदं मोहयन् यास्यामि । ततो मयि दूरं गते सति तामादाय त्वमन्यतो गच्छेः । एवमखण्डिता तवेच्छा सेत्स्यति । तेन वचसा मुदितो वसन्तोऽब्रवीत् “ममात्र योगः क्षेमं च, किन्तु तब विपदं पश्यामि' । तदानीमेव वृद्धब्राह्मण्या क्षुतं कृतम् । ततः कामपाल ऊचे-"ममेह न व्यसनम्, किन्तु त्वत्कार्ये प्रसक्तस्य लाभ एव" । अस्मिन्नेवाऽवसरे वृद्धेन ब्राह्मणेनैवमेतनात्र संशय इति हृष्टचेतसोचे । ततो बसन्तदेवः शकुनग्रन्थि निवध्य तद्वचश्च प्रपद्य तेन मित्रेण सह पुरीमविशत् । तत्राऽशनादि कृत्वा ॥ ८॥ EKXXXXXXXXXX XXXX Jain Educ Mahelibrary.org a For Persona & Private Use Only tional
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy