Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 103
________________ 188x EXXXXXXXXXXXXXXXXXXXXXXXX तो सायं स्मरमन्दिरं गत्वा स्मरपृष्ठतस्तस्थतुः। साऽपि च केसरा स्मरणमात्रेण प्रेयःसमागमं नाम साध्यमन्त्रं स्मरन्ती तत्राऽऽययौ । याप्ययानादुत्तीर्य च प्रियङ्कराकरात्पूजासामग्रीमुपादायकाकिनी स्मरमन्दिरं प्रविश्य निजपाणिना तवारं पिधाय भृतले पत्रपुष्पादि निवेद्य काममुद्दिश्याब्रवीत-"देव ! त्वं सर्वेषां चित्ते भवसि, तेन सर्वेषां भावं जानासि । तत्किमनभीष्टेन पत्या मां वलानियोजयसि, विना वसन्तदेवं मे मनोऽन्यत्र न रमते । अन्यः पति मम मरणायैव । तजन्मान्तरेऽपि वसन्तदेवो मम भर्ता भूयात् । सुचिरं नमस्कृतोऽसि, अयं चाऽन्तिमो नमस्कारो मम।" एवमुक्त्वा सा तोरणे यावदात्मानमुद्रवन्ध, तावद्वसन्तो धावित्वा पाशग्रथिममोचयत् । कुतोऽयमिति साश्चर्या सब्रीडा सभया च सा वसन्तदेवमृचे-"असावहं तव प्रियो वसन्तदेवोऽस्मि, यं कामात्परलोकेऽपि पति याचसे। निष्कारणमित्रस्याऽमुष्य बुद्धयाऽत्र त्वां जिहीर्ष गुप्तं प्रविष्टोऽस्मि । तत्स्वं नेपथ्यमर्पयस्व, येन त्वद्वेषधरोऽसौ परिजनं मोहयंस्त्वद्वेश्म गच्छति, अस्मिश्च किय गते आवामभिप्रेतं देशान्तरं यास्यावः" । तेनेत्थमुक्ता सा निजनेपथ्यं कामपालायाऽऽर्पयत् । कामपालश्च केसरावेषं विधाय मन्दिरानिर्गत्य प्रियङ्करामवलम्ब्य याप्ययानमारुह्य परिजनरलक्षितः पश्चनन्दिगृहं ययौ । तथा प्रियङ्करया यानादवतार्य वधूगृहमानाय्य स्वर्णवेत्रासने उपावेश्यत । तथा "केसरे ! प्रियसमागमं मन्त्रं स्मरन्ती तिष्ठे" त्युदित्वा सा प्रियङ्करा गेहान्निर्जगाम । सोऽपि च कामपालस्तथाऽतिष्ठत् । केसरामातुलसुता शङ्खपुरवास्तव्या मदिरा चाऽपि जन्ययात्रानिमन्त्रिता तत्राऽऽगता तस्य पुरत उपविश्य किञ्चिनिःश्वस्याऽब्रवीत् "केसरे ! किं सखेदाऽसि ?, दैवाऽधीना मनोरथसिद्धिः। शङ्खपुरे स्थिताऽपि वसन्तदेवेन सह ते सङ्गमोऽभीष्ट इत्य RE Jan Educat For Persona & Private Use Only orary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150