________________
"श्री
कट्टिस
कहा "
॥१०४॥
करिष्यावः पश्चाद्भावचारित्रियो भिक्षार्थमटतस्तस्याऽनेका रसवत्यस्ताभ्यां दर्शिताः परं स भावसाधुः सत्वान्न चलितः, पश्चाद् द्वितीयवीथ्यामार्गे गच्छतस्तस्य साधोः पुरतो मार्गे निरंतरा मंडूक्यो विकुर्विताः, पचालन भूमौ च तीक्ष्णाः कण्टका विकुर्विताः, तदा पद्मरथो भावमुनिर्मण्डुकी मार्ग त्यक्त्वा कण्टकभूमौ चलितः, कंटकाश्चरणे विध्यति, ततो रुधिरधारा निपतति, महावेदनां स प्राप्नोति परं न मनागपि खेदभागभूत्, ईर्यासमित्वा चलन् लवलेशतोऽपि स न चुक्षोभ. ततस्तृतीयवारं नैमित्तिकीभूय करौ मुकुलीकृत्य विनयपूर्वकं देवो वदतिस्म. भगवन् यूयं दीक्षां गृहीतुं गच्छथ, परमहं निमित्त बलेन जानामि यद्भवतामायुरद्यापि भूरि वर्त्तते, यौवनं वयच, ततोऽधुना राज्यस्थित विविधान् भोगान् भुंक्ष्व १ वृद्धत्वे चारित्रग्रहणं वरं व पुनरिमे सरसा विषयस्वादाः १ क्व पुनर्वालुकाकालव द्विरसोयं योगमार्गः ९ भवता नोक्तं भव्यं यदि प्रचुरं ममायुस्तदा बहून् दिवसान् यावदहं चारित्रं पालयिष्यामि, महान् मे लाभ. अथ च यौवने एव धर्मोद्यमो विधेयः, यदुक्तमागमेऽपि — जरा जाव न पीडेइ । वाही जाव न बढइ || जादियान हायंति । तव सेयं समायरे ॥ १ ॥ जराग्रस्तस्य कवधर्मकरणोद्यमः ९ इन्द्रियाणा हीनबलत्वात्. यदुक्तं -- दंतैरुत्पलितं धिया तरलितं पाण्यंहिणा कम्पितं । दृग्भ्यां कुद्मलितं बलेन लुलितं रूपश्रिया प्रोषितं ॥ प्राप्तायां यमभूपतेरिह महाघाट्यां जरायामियं । तृष्णा केवलमेकमेव सुभटी हृत्पत्तने नृत्यति ॥ १ ॥ इत्यादि तस्य दृढतां विलोक्य देवौ दृष्टौ तत्प्रशंसां कर्त्तुं लग्नौ पञ्चाज्जैन देवेनोक्तं दृष्टं जैनानां स्वरूपम् ? अधुना तापसपरीक्षां कुर्वः, इत्युक्त्वा चलितौ, वनै गतौ, तत्रैको जीर्णो जटाधारी तीव्र तपस्तप्यन् ध्यानाधिरूढो यमदग्निनामा तापसो
Jain Educationmational
For Personal & Private Use Only
" अष्टमम्
सुभूम
चक्रवर्ति
चरितम्"
॥१०४॥
ahelibrary.org