Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 73
________________ KX****XXXXXXXXXXXXXXXXXXX राज्ये निवेश्य परिव्रज्यामग्रहीत् । स मेघनादश्च क्रमाद्वयोरपि श्रेण्योरधिपतिबभूव । एकदा च स पुत्राणां दशोत्तरं देशशतं विभज्य दत्त्वा प्रज्ञप्तिविद्यया मन्दराद्रिमगात् । तत्र नन्दनवने सिद्धचैत्ये पूजनं च व्यधात् । तदानीं च तत्र कल्पवासिनो देवा अवतेरुः । तत्राऽच्युतेन्द्रः प्राग्भवभ्रातृस्नेहात्तं विलोक्य संसारस्त्यज्यतामिति प्राबोधयत् । तदा चाऽमरगुरुर्नाम मुनिस्तत्र समाययौ । ततो मेघनादस्तत्पादमूले व्रतं प्रपद्याऽप्रमत्तः संयमपूर्वकं पालयन् नन्दनपर्वतमारुर करात्रिकी प्रतिमा समालम्ब्य ध्यानी तस्थौ। तथा स्थितं च तं प्राग्जन्मवैर्यश्वग्रीवपुत्रो भवं भ्रान्त्वा दैत्यजन्म प्राप्तो दृष्ट्वोपसर्गानकरोत् । किन्तु तं ध्यानाच्चालयितुम् नाऽशक्नोत् । ततो विस्मितः स जगाम । मेघनादमुनिश्च ध्यानं पारयामास । एवं तीव्रतरं तपश्चिरं चरित्वाऽन्तेऽनशनं विधाय मृत्वाऽच्युतसामानिकदेवभावमाप ॥ २॥ तृतीयः सर्गः अथाऽस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सीताया दक्षिणे तटे मङ्गलावत्या विजये रत्नसञ्चयवत्यां रत्नसञ्चयानगयां प्रजानां योगक्षेमकरः क्षेमङ्करो नाम नृपो बभूव । तत्पत्नी च रत्नमालेव निर्मला रत्नमाला नाम । तस्याः कुक्षौ चाऽच्युतेन्द्रोऽपराजितजीवोऽच्युतकल्पाच्च्युत्वाऽवततार । तदानीं च निशाशेषे सुखसुप्ता सा महादेवी चतुर्दश महास्वप्नान् पञ्चदशं वज्रं च स्वप्ने ददर्श । प्रबुद्धा च प्रमुदिता पत्ये तत्सर्वमाख्यातवती । नृपेण च चक्रवर्ती तव पुत्रो भविष्यतीति तत्फलमुक्तम् । ततः पूर्णे समये सा देवी मधुराकृतिं पवित्रं पुत्रं सुषुवे । गर्भस्थितेऽस्मिन् जननी K:XXXXXXXXXXXXXXXXXXXXXX Jain Education national For Personal & Private Use Only Pahelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150