________________
KX****XXXXXXXXXXXXXXXXXXX
राज्ये निवेश्य परिव्रज्यामग्रहीत् । स मेघनादश्च क्रमाद्वयोरपि श्रेण्योरधिपतिबभूव ।
एकदा च स पुत्राणां दशोत्तरं देशशतं विभज्य दत्त्वा प्रज्ञप्तिविद्यया मन्दराद्रिमगात् । तत्र नन्दनवने सिद्धचैत्ये पूजनं च व्यधात् । तदानीं च तत्र कल्पवासिनो देवा अवतेरुः । तत्राऽच्युतेन्द्रः प्राग्भवभ्रातृस्नेहात्तं विलोक्य संसारस्त्यज्यतामिति प्राबोधयत् । तदा चाऽमरगुरुर्नाम मुनिस्तत्र समाययौ । ततो मेघनादस्तत्पादमूले व्रतं प्रपद्याऽप्रमत्तः संयमपूर्वकं पालयन् नन्दनपर्वतमारुर करात्रिकी प्रतिमा समालम्ब्य ध्यानी तस्थौ। तथा स्थितं च तं प्राग्जन्मवैर्यश्वग्रीवपुत्रो भवं भ्रान्त्वा दैत्यजन्म प्राप्तो दृष्ट्वोपसर्गानकरोत् । किन्तु तं ध्यानाच्चालयितुम् नाऽशक्नोत् । ततो विस्मितः स जगाम । मेघनादमुनिश्च ध्यानं पारयामास । एवं तीव्रतरं तपश्चिरं चरित्वाऽन्तेऽनशनं विधाय मृत्वाऽच्युतसामानिकदेवभावमाप ॥ २॥
तृतीयः सर्गः अथाऽस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सीताया दक्षिणे तटे मङ्गलावत्या विजये रत्नसञ्चयवत्यां रत्नसञ्चयानगयां प्रजानां योगक्षेमकरः क्षेमङ्करो नाम नृपो बभूव । तत्पत्नी च रत्नमालेव निर्मला रत्नमाला नाम । तस्याः कुक्षौ चाऽच्युतेन्द्रोऽपराजितजीवोऽच्युतकल्पाच्च्युत्वाऽवततार । तदानीं च निशाशेषे सुखसुप्ता सा महादेवी चतुर्दश महास्वप्नान् पञ्चदशं वज्रं च स्वप्ने ददर्श । प्रबुद्धा च प्रमुदिता पत्ये तत्सर्वमाख्यातवती । नृपेण च चक्रवर्ती तव पुत्रो भविष्यतीति तत्फलमुक्तम् । ततः पूर्णे समये सा देवी मधुराकृतिं पवित्रं पुत्रं सुषुवे । गर्भस्थितेऽस्मिन् जननी
K:XXXXXXXXXXXXXXXXXXXXXX
Jain Education national
For Personal & Private Use Only
Pahelibrary.org