________________
चकवट्टिस्स
कहा"
"पञ्चमः श्रीसनत्कुमार चक्रवर्तिचरितम्
॥६८॥
KX****XXXXXXXXXXXXXXXXXX
मुक्त्वा सा शक्रमहिषी विमानमधिरुह्य दिवं ययौ।
सञ्जातजातिस्मरणा सुमतिश्च सुरीगिरा मूर्छिता भूमौ पतिता । शीतोपचारैलब्धसंज्ञा च समुत्थाय कृताञ्जलिरूचे-“भो भो ! पृथिवीनाथाः ! जातिस्मरणवत्यहं प्रार्थये-मदर्थ यूय माहूताः, अतो मां परिव्रज्यार्थमनुजानीत् ।" भूभुजोऽप्यूचुः । “अनघे ! तवैवमस्तु । अस्माभिरनुज्ञाताऽसि । तवेप्सितं निर्विघ्नमस्तु" । ततो देवराजस्य यक्षराजस्य च महिध्यस्तत्र समेत्य तां पूजयामासुः । सा च कन्यानां सप्तशत्या सह सुव्रताचार्यपादान्ते प्रव्रज्यामाददे । ततः सा द्विविधां शिक्षामादाय विविधं तपस्तप्त्वा संवेगमाविता तस्थौ । कालक्रमेण क्षपकवेणि मारूढ़वत्यसौ केवलं प्राप्ता । भव्यांश्च प्रबोध्य सर्वकर्माणि क्षपयित्वा सा सुमतिरव्ययं पदं प्राप।
तावपराजिताऽनन्तवीयौं च सम्यक्त्वशालिनौ राज्यं पर्यपालयताम् । तत्र विष्णुरनन्तवीर्यश्चतुरशीतिपूर्वलक्षायुः पूरयित्वा निकाचितैस्तैः कर्मभिरादिमं नरकं ययौ । तत्र च द्विचत्वारिंशद्वर्षेसहस्रायुर्विविधा वेदना लेभे । तत्र च विष्णोः प्राग्जन्मपिता चमरोऽपत्यस्नेहात्समेत्य तद्वेदनोपशमं चक्रे । ततः सोऽनन्तवीर्यजीवः संविग्नः स्वं कर्माऽवधिना स्मरन् ता वेदना अधिसेहे । बलभद्रोऽपराजितोऽपि भ्रातृशोकाद्राज्यं तनये निवेश्य जयन्धरगणधरपादान्ते षोडशसहस्रनृपैः सह व्रतमादाय सुचिरं तपस्तप्त्वा परीषहान् सहमानोऽनशनेन विपद्याऽच्युतेन्द्रोऽभवत् । अनन्तवीयजीवोऽपि दुष्कर्मणां फलं भुक्त्वा नरकानिर्गत्याऽस्यैव जम्बूद्वीपस्य भरतक्षेत्रे वैताढ्योत्तरश्रेण्यां गगनवल्लभे पुरे विद्याधरेन्द्रस्य मेघवाहनस्य मेघमालिन्यां पत्न्यां मेघनादाख्यः सुतोऽभवत । मेघवाहनश्च क्रमेण प्राप्तयौवनं तं
EXXXXXXXXXXXXXXXXXX******
X॥६८॥
Jain Educational matonta
For Personal & Private Use Only
Inelibrary.org