Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥७७॥
वज्रायुधमुनिर्विहरन् सिद्धगिरिमुपेत्योपसर्गान् सहिष्येऽहमिति बुद्धया तत्र विरोचने स्तम्भे वार्षिकी प्रतिमां दधौ।
इतश्चाऽश्वग्रीवसुतौ मणिकुम्भो मणिकेतुश्च द्वावपि भवान् भ्रान्त्वा कृतबालतपावसुरभावमापन्नौ स्वैरचर्यया तत्र समायातौ तं मुनिमपश्यताम् । ततश्चाऽमिततेजोभववैरेण तं मुनिमुपद्रोतुं प्रारेभाते । तौ सिंहीभूयोभयोः पार्श्वयोस्तं मुनि नखरैश्चख्नतुः, कुञ्जरीभूय कराद्याघातैर्जघ्नतुः, भुजगीभूय तस्य द्वयोः पार्श्वयो ढबन्धं ललम्बाते । राक्षसीभूय च तीक्ष्णदंष्ट्राभिः पीडयामासतुः । इत्थं यावत्तौ तं मुनिमुपाद्रवताम्, तावदिन्द्रपन्योऽर्हन्तं वन्दितुं चेलुः । तस्य मुनेश्वोपसर्ग कुर्वाणौं तौ दृष्टा “आः पापौ ! युवाभ्यां किमिदमारब्धमि" ति ब्रुवाणाश्च ता गगनादवतेरुः। ताः प्रेक्ष्य च भयातौ तो त्रेसतुः। ततश्च रम्भाद्याः सुरस्त्रियो भक्तितस्तस्य मुनेर नाटयं विस्तारयामासुः । तं मुनि वन्दित्वा च स्वं स्वं स्थानं ययुः । स मुनिरपि वार्षिकी प्रतिमा पारयित्वा महीं विजहार ।।
सहस्रायुधोऽपि राज्यलक्ष्मी यथाकामं बुभुजे । एकदा च तत्र पुर्या पिहितास्रवं गणधरं समवसृतं विज्ञाय सहस्रायुधः समपेत्य भक्त्या बन्दित्वा धर्मदेशनां श्रवा तयण प्रaze:
देशनां श्रुत्वा तत्क्षणं प्रबुद्धः स्वे राज्ये पुत्रं शतबलि निधाय तद्गणधरपादान्ते प्रव्रज्यामादाय द्विविधशिक्षासम्पन्नो महीं विहरन् वज्रायुधस्य राजर्षेरमिलत् । ततः संयुक्तौ तौ पितापुत्रौ तपोध्यानपरौ पुरग्रामादिषु विहरन्तौ सुखेन प्राज्यं कालं गमयित्वेषत्प्रारभाराख्यं गिरिमारुह्य पादपोपगमाऽभिधमनशनं प्रपद्याऽऽक्षय तृतीये अवेयकेऽहमिन्द्रत्वमाप्य पञ्चविंशतिसागरोपमस्थिति तस्थतः।
XXXXXXXXXXXXXXXXXXXXXXXX
॥ ७७॥
JainEducation
For Persona 3 Private Use Only
library.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150