Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 87
________________ ॥ ८३ ॥ वज्रमालिन्याख्यायाः पत्न्याः कुझावभयघोषजीवोऽच्युताच्च्युत्वा चतुर्दशमहास्वप्नम्मूचितोऽवातरत् । पूर्णे च समये जातो नाम्ना घनरथोऽद्याप्यवनीं पाति । विजयवैजयन्तौ विद्याधरौ जातौ युवां स्थः " । एवं पूर्वभवान् श्रुत्वा प्रसन्नो तौ मुनिं नत्वा प्राग्जन्मपितरं त्वां भक्त्या द्रष्टुमिहागतौ कुतूहलात्त्वदर्शनोपायभूतमनयोः कुक्कुटयोः सङ्कमणं प्रचक्रतुः । एतौ चेतो गत्वा भोगवर्धनमुनेरन्तिके प्रव्रज्य क्षीणकर्माणौ शाश्वतं पदं प्राप्स्यतः । तच्छ्र ुत्वा च प्रकटीभूय पूर्ववत्सुतमानिनौ तौ विद्याधरौ घनस्थं नत्वा गृहं जग्मतुः । तौ कुक्कुटौ च तच्छुत्वा प्रबुद्धौ पूर्वभवान् शोचन्त नृपं नत्वा स्वभाषया प्रोचतुः - देव ! किमद्याऽऽवां कुर्वहे, तद्धितमादिश" । ततो घनरथोऽवदत्-" अर्हन् देवो गुरुः साधुर्धर्मो जीवदया चवामस्तु" । तत्प्रतिपद्य च तावनशनं प्रपद्य मृतौ । भूतरत्नाऽटव्यां ताम्रचूल स्वर्णचूलसंज्ञौ भूतनायक भूत्वा विमानं विकृत्य पूर्वमत्रोपकारिणं मेघरथमुपेत्य नत्वा स्तुत्वा चैतद्विमानमधिरुह्य विश्वं पश्येति प्रार्थयताम् । ताभ्यां प्रार्थितश्च स मेघरथो विमानं सपरिच्छदोऽधिरूय ताभ्यां सम्पूर्णा पृथिवीं भ्रमयित्वा तानि तानि स्थानानि दर्श्यमानः पुनः पुण्डरीकिणीं प्राप्तवान् । तौ च भूतनायकौ तं राजकुते मुक्त्वा प्रणिपत्य रत्नवृष्टिं विधाय च स्वं स्थानं जग्मतुः । अथ लोकान्तिकामरैस्तीर्थं प्रवर्त्तयेति प्रार्थितो घनस्थो मेघरथं राज्ये दृढ़रथं च यौवराज्ये निवेश्य वार्षिकदानं दत्त्वा दीक्षां गृहीत्योत्पन्नकेवलज्ञानो भविकान् प्रबोधयन् महीं विजहार । मेघरथश्च दृढरथाऽन्वितो महीमशात् । Jain Education International For Personal & Private Use Only ********* ॥ ८३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150