Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
दृष्वोपेत्य नत्वा देशनां श्रुत्वा पुनः प्रणम्योचतुः-अस्मदर्थ किश्चित्तपः समादिश” । ततो महामुनिः सर्वगुप्तो योग्यताऽनुसारेण द्वात्रिंशत्कल्याणकाख्यं तपस्तयोदिदेश । तौ च तथेति प्रतिपद्य गृहं गतौ त्रिरात्रद्वयद्वात्रिंशञ्चतुर्थात्मकं तत्तपो विधाय पारणसमये च धृतिधरं मुनि भक्तोदकादिना भक्त्या प्रत्यलाभयताम् । अन्यदा च विहारक्रमात्तत्राऽऽगतस्य सर्वगुप्तमुनेर्यथाविधि देशनां श्रुत्वा परिव्रज्यामाददाते । तत्र राज्यगुप्त आचामाम्लवधमानतपो विधायाऽन्ते चाऽनशनं प्रपद्य दशसागरोपमजीवितो ब्रह्मलोके सुरो भूत्वा ततश्च्युत्वाऽयं विद्युद्रथनृपात्मजः सिंहस्थो जज्ञे । शतिका चाऽपि विविधं तपो विधाय ब्रह्मलोके सुरो भूत्वा ततश्च्युत्वाऽस्य पत्न्यभूत् । अयं च सिंहरथ इतः स्वनगरं गत्वा पुत्र राज्ये निवेश्य मत्पितुर्दीक्षामादाय तपोध्यानादिभिः क्षीणकर्मोत्पन्न केवलज्ञानः सिद्धिं ब्रजिष्यति ।" ततस्तद्ववचनं श्रुत्वा मेघरथं प्रणम्य स्वपुरं गत्वा पुत्र राज्ये निवेश्य सिंहरथो धनरथजिनान्तिके दीक्षामादाय तपोऽनुष्ठाय सिद्धिमियाय । नृपो मेघरथोऽपि च देवरमणोद्यानात्स्वपुरीं पुण्डरीकिणीं प्राविशत् ।
अथैकदा पौषधशालायां पौषधमादाय धर्ममाख्यातुमुपक्रान्तस्य मेघरथस्योत्सङ्गे भीत एकः पारापतः पपात् । मनुष्यभाषयाऽभयं याचमानं च तं मा भैषीरिति नपोऽभाषिष्ट । तं पारापतमनुधावमानः श्येनश्च ममेदं भक्ष्यमाशु मुञ्चेतिवदन्नागात् । ततो मेघरथ ऊचे-"नाऽमुमर्पयिष्यामि, क्षत्रियो हि शरणागतं नाऽर्पयति । किञ्च परप्राणाऽपहारेण स्वप्राणपरिपोषणं न कस्याऽपि युज्यते । तवाऽनेन भक्षितेन क्षणमात्रं तृप्तिः । अस्य तु सर्वप्राणाऽपहार एव भवेत् । परहिंसायां च परत्र भूरिदुःखम् । पञ्चेन्द्रियवधात्तन्मांसभक्षणाच्च जन्तवो नरके दुःसहाँ व्यथां प्राप्नुवन्ति । ततः
KEXXXXXXXXXXXXXXXXXXXXXXX
॥८५॥
Jain Educati
o
nal
For Personal & Private Use Only
M
elibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150