Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
चक्कवट्टिस्स कहा"
॥१४॥
EXXXXXXXXXXXXXXXX
धीवरकरे पतति । गन्धलोलुपश्च भृङ्गो मत्तमातङ्गकर्णतालघातान्मृत्युमेति । शिखारूपमोहितश्च दीपे पतन् शलभः ।
“पञ्चमः शोचनीयतां याति । गीतश्रवणलोलुपश्च हरिणो व्याधस्य वेध्यतां याति । एवमेकोऽपि विषयः सेवितः पञ्चत्वाय
श्रीशान्तिजायते । पञ्चभिरिन्द्रियै युगपत्पश्च विषयाः सेविताः पञ्चत्वाय कथं न भवेयुः १ तस्मान्नरो मनःशुद्धथेन्द्रियजयं ।
| नाथकुर्यात् । अन्यथा यमनियमाः कायक्लेशमात्रफलाः स्युः । अजितेन्द्रियो हि दुःखै बर्बाध्यते इति सर्वदुःखविमुक्तये
चक्रवर्तितानीन्द्रियाणि जयेत् । इन्द्रियजयश्च न विषयेषु सर्वथैवाप्रवृत्तिः। किन्तु रागद्वेषादिकं विना तत्प्रवृत्तिस्तज्जयः। इन्द्रियै
चरितम्" हिं स्वसमीपगो विषयोऽग्रहीतुमशक्यः । किन्तु मतिमान विषयेषु रागादिकं विवर्जयेत् । संयमधारिणो हीन्द्रियाणि हितेषु प्रवर्त्तमानान्यहितेषु चाऽप्रवर्त्तमानि भवन्ति । किञ्चेन्द्रियाणि जितानि मोक्षायाऽजितानि बन्धायेति विमृश्य यद्युक्तं । तत्समाचरेत् । मदौ कर्कशे च स्पशें रागाद्यभावः स्पर्शनेन्द्रियजयः । भक्ष्यादे रसे स्वादे च रागाद्यभावो जिह्वन्द्रियजयः। सुरभावितरस्मिन् वा गन्धे रागाद्यभावो घ्राणेन्द्रियजयः । रूपवति कुरूपे वा हर्षजुगुप्साद्यभावश्चक्षुरिन्द्रियजयः। वीणादेः खरादेश्च स्वरे रागाद्यभावः श्रवणेन्द्रियजयः । कोऽपीह मनोज्ञोऽमनोज्ञो वा विषयो नास्ति य इन्द्रियैर्नोपभुक्त इति विमश्य स्वास्थ्यमेव सेवेत । विषया हि नैकान्तेन शुभा अशुभा वा, किन्त्वपेक्षयेति क्वेन्द्रिय रज्येत विरज्येत वा ?। ततो मनःशुद्धया जितेन्द्रियः क्षीणकषायो नरोऽचिरान्मोक्षमाप्नोति"। प्रभोरीदृशीं देशनां श्रुत्वा जातसंवेगश्चक्रायुधो भगवन्तं व्यजिज्ञपत्-"स्वामिन् ! संसारभीतोऽस्मि, तद्दीक्षा
४॥ प्रदायाभयं कुरु' । ततः स्वामिना 'युक्तमिदं ते' इत्युक्तस्तनयं राज्ये निवेश्य पश्चत्रिंशता राजभिः सहितः स्वामिनो
RXXXXXXXXXXXXXXXXXXXXXX
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150