SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ चक्कवट्टिस्स कहा" ॥१४॥ EXXXXXXXXXXXXXXXX धीवरकरे पतति । गन्धलोलुपश्च भृङ्गो मत्तमातङ्गकर्णतालघातान्मृत्युमेति । शिखारूपमोहितश्च दीपे पतन् शलभः । “पञ्चमः शोचनीयतां याति । गीतश्रवणलोलुपश्च हरिणो व्याधस्य वेध्यतां याति । एवमेकोऽपि विषयः सेवितः पञ्चत्वाय श्रीशान्तिजायते । पञ्चभिरिन्द्रियै युगपत्पश्च विषयाः सेविताः पञ्चत्वाय कथं न भवेयुः १ तस्मान्नरो मनःशुद्धथेन्द्रियजयं । | नाथकुर्यात् । अन्यथा यमनियमाः कायक्लेशमात्रफलाः स्युः । अजितेन्द्रियो हि दुःखै बर्बाध्यते इति सर्वदुःखविमुक्तये चक्रवर्तितानीन्द्रियाणि जयेत् । इन्द्रियजयश्च न विषयेषु सर्वथैवाप्रवृत्तिः। किन्तु रागद्वेषादिकं विना तत्प्रवृत्तिस्तज्जयः। इन्द्रियै चरितम्" हिं स्वसमीपगो विषयोऽग्रहीतुमशक्यः । किन्तु मतिमान विषयेषु रागादिकं विवर्जयेत् । संयमधारिणो हीन्द्रियाणि हितेषु प्रवर्त्तमानान्यहितेषु चाऽप्रवर्त्तमानि भवन्ति । किञ्चेन्द्रियाणि जितानि मोक्षायाऽजितानि बन्धायेति विमृश्य यद्युक्तं । तत्समाचरेत् । मदौ कर्कशे च स्पशें रागाद्यभावः स्पर्शनेन्द्रियजयः । भक्ष्यादे रसे स्वादे च रागाद्यभावो जिह्वन्द्रियजयः। सुरभावितरस्मिन् वा गन्धे रागाद्यभावो घ्राणेन्द्रियजयः । रूपवति कुरूपे वा हर्षजुगुप्साद्यभावश्चक्षुरिन्द्रियजयः। वीणादेः खरादेश्च स्वरे रागाद्यभावः श्रवणेन्द्रियजयः । कोऽपीह मनोज्ञोऽमनोज्ञो वा विषयो नास्ति य इन्द्रियैर्नोपभुक्त इति विमश्य स्वास्थ्यमेव सेवेत । विषया हि नैकान्तेन शुभा अशुभा वा, किन्त्वपेक्षयेति क्वेन्द्रिय रज्येत विरज्येत वा ?। ततो मनःशुद्धया जितेन्द्रियः क्षीणकषायो नरोऽचिरान्मोक्षमाप्नोति"। प्रभोरीदृशीं देशनां श्रुत्वा जातसंवेगश्चक्रायुधो भगवन्तं व्यजिज्ञपत्-"स्वामिन् ! संसारभीतोऽस्मि, तद्दीक्षा ४॥ प्रदायाभयं कुरु' । ततः स्वामिना 'युक्तमिदं ते' इत्युक्तस्तनयं राज्ये निवेश्य पश्चत्रिंशता राजभिः सहितः स्वामिनो RXXXXXXXXXXXXXXXXXXXXXX Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy