Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"श्री
चक्कवट्टिस्स
कहा"
"पश्चमः
श्रीशान्ति* नाथ
चक्रवर्तिचरितम्"
॥
०
॥
XX:****XXXXXXXXXXXXXXXX
अथ देवी गतनिद्रा दिव्यवस्वादिसमन्वितं दीप्तिमन्तं सूनुमुदैक्षत । नृपश्च प्रमुदितः समहोत्सवम् 'अस्मिन् गर्भस्थेऽशिवान्यशाम्यन्नि' ति तस्य शान्तिरिति नामाऽकरोत् । प्रभुश्च शक्रसङ्कमितसुधं निजाङ्गुष्ठं पिवन धात्रीभिबल्यमानः क्रमेण वर्धमानो बालक्रीडामनुभवन् चत्वारिंशद्धनुरुत्तङ्गो यौवनं प्रपेदे । नृपश्च शान्तिना राजकन्याः पयेणाययत् । पञ्चविंशत्यब्दसहस्रान्ते च नपः शान्ति राज्ये निवेश्य स्वयं स्वार्थमसाधयत् । शान्तिश्च वसुधां यथावपालयंस्ताभी राजकन्याभिर्विषयसुखं बुभुजे ।
अथ तस्याऽयमहिषी यशोमती स्वप्ने चक्रं मुखे प्रविशद्ददर्श । तदानी च निजमायुः पूरयित्वा सर्वार्थसिद्धविमानाद् दृढ़रथजीवश्च्युत्वा तस्याः कुक्षाववातरत् । तया तत्कालं प्रबुद्धया निवेदितश्च शान्ति नित्रयधर उवाच"मम प्राग्जन्माऽनुजो दृढरथस्सर्वार्थाच्च्युत्वा तवोदरे इदनीमवातारीत । तं च पुत्रं समये प्रसविष्यसे" । ततः पूर्णे समये सा यशोमती पूर्णलक्षणं पवित्रं पुत्रं सुषुवे । शान्तिश्च तस्य 'गर्भस्थेऽस्मिन् जननी चक्रं ददर्श' ति समहोत्सवं चक्रायुध इति नाम चक्रे । स च चक्रायुधो धात्रीभिर्लान्यमानः क्रमेण वधमानो यौवनं प्रपन्नवान् । पिता च तेनाऽनेकशो राजपुत्रीः पर्यणाययत् । तदेवं राज्यं पालयतः श्रीशान्तिनाथस्य वर्षाणां पञ्चविंशतिसहस्री व्यतिक्रान्ता । तत एकदा तस्याऽस्त्रशालायां चक्ररत्नमुदभूत । शान्तिश्च तस्य चक्रस्याऽष्टाह्निकोत्सवमकारयत ।
अथाऽस्त्रशालाया निःसृत्य पूर्वाभिमुखं चलितं चक्र यक्षसहस्राधिष्ठितं सहस्रारं ससैन्यमनुसरन् शान्तिर्मागधं प्राप्य मागधेशदेबेन धृताज्ञो दत्तोपायनः प्रतिष्ठमानो दक्षिणाऽब्धिमासाद्य तत्र वरदामेशं साधयित्वा ततः प्रस्थाय
XXXXXXXX
॥8
॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150