Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 84
________________ un चक्कवट्टिस्स - ___ कहा" निपत्य "पञ्चमः . श्रीशान्ति। नाथ चक्रवर्तिचरितम्।" ॥८ ॥ *XXXXXXXXXXXXXXXXXXXXXX sहं तस्य दीनाराणां लक्षं पणे दास्यामि । यद्यपरस्याऽपि तादृशः कुक्कुटोऽस्ति, तर्हि स मत्पणमुत्क्षिपतु"। तच्छु त्वा मनोरमोचे-'अहं पणं स्वीकरोमि । मत्कुक्कुटेन तवाऽयं कुक्कुट इहैव युध्यताम् । ततो राजैवस्त्विति प्रोक्ते मनोरमा चेटिकया वज्रतुण्डाख्यं निजं कुक्कुटमानाय्य युद्धाय मुमोच । तौ च द्वौ कुक्कुटौ चित्रयुद्धनिपुणौ परस्परं निपत्योत्पत्योसत्याऽपसत्य च प्रहारान् ददतुः प्रतीषतुश्च । प्रचण्डचञ्चु चरणप्रहारोद्भुतशोणितैस्तयोरङ्गानि ताम्राण्यपि ताम्राण्यभूवन् । लोकश्च द्वयोः कस्य जय इति निर्णेतुं न शशाक । ततो द्वयोयुध्यमानयोधनस्थोऽवदत्"अनयोः कोऽपि केनाऽपि न जेष्यते” । ततो मेघरथेन कारणं पृष्टः स ज्ञानत्रयधरो धनरथ उवाच-"अनयोः पूर्वभववृत्तं श्रूयताम् अस्मिन्नेव जम्बूद्वीपे ऐरावतक्षेत्रे रत्नपुरे पुरे धनो वसुदत्तश्च द्वौ मित्रे वणिजावभूताम् । तौ च धनाशया भाण्डैः शकटादिकं भृत्वा व्यवहाराय ग्रामादिषु भ्रमतुः । लोभाभिभूतौ क्रूरौ च तौ निष्करुणं पीडितानपि वृषभान् ताडनादिभिर्वलाद्वाहयन्तौ कूटमानादिभिर्जनान् वश्चयन्तौ एकद्रव्याऽभिलाषात्परस्परं युध्येते स्म । इत्थं युध्यमानौ प्रपन्नातध्यानौ गजायुर्वद्धा श्रीनन्दितीर्थे मृतौ पुरैरावते स्वर्णकूलाख्यनदीतटे गजौ जातौ ताम्रकलशकाञ्चनकलशाऽभिधौ प्राप्तयौवनौ प्रस्रवन्मदौ स्वैरं विजहतुः । एकदा च स्वस्त्रयूथेन पर्यटन्तौ गजावन्योन्यं ददृशतुः । ततश्च प्राग्जन्मरोषादुद्भूतरोषौ परस्परवधायाऽधावताम् । चिरं च दन्तादन्ति शुण्डाशुण्डि युद्धं विधाय जन्मान्तरेऽपि युद्धार्थमिव युगपन्मृतौ । अस्य जम्बूद्वीपस्यैव च भरतक्षेत्रेऽयोध्यायां पुरि नन्दिमित्रो नाम भूरिमहिषीधनोऽभूत् । XXXXXXXXXXXXXXXXXXXXXX ॥८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150