Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 67
________________ ॥६३॥ नत्वाऽग्रे निषध देशनां श्रुतवान् । अन्ते च कनकधीनत्वा तं मुनि पप्रच्छ-"मम कुतः पितृवधो बन्धुविरहश्च"। ततो मुनिराख्यत्-"धातकीखण्डे प्राग्भरते शङ्खपुरग्रामे श्रीदत्ता नाम नारी दारिद्रयपीडिताऽऽसीत् । एकदा भ्रमन्ती सा श्रीपर्वतगिरिं प्राप्य तत्र शुक्लध्यानस्थं सत्ययशसं नाम महामुनि ददर्श । तं नत्वा च सा पप्रच्छ-पूर्वजन्मनि मया मनागपि धर्मो न कृतः, येन साम्प्रतमतिदुःस्थिताऽस्मि । तव वचश्च न विफलमिति श्रेयसे मां किश्चिदादिश । येन भवान्तरे भृयो नेदृशी स्याम्" । तद्वचः श्रुत्वा किश्चिद्विचाय च स मुनिधर्मचक्रवालं नाम तपोऽनुष्ठातुमादिशत् । अत्र च तपसि द्वे त्रिरात्रे सप्तत्रिंशचतुर्थानि च भवन्ति । अमुष्य तपसः प्रभावाच्च पुनरीदृशं भवान्तरं न भविष्यतीति फलं चाऽवोचत । ततस्तद्वाचं गृहीत्वा तं प्रणम्य सा निजं गृहं गत्वा तत्तपः कर्तुमारेभे । तत्प्रभावाच्च पारणकेऽपि स्वाद्वप्राप्तपूर्व भोजनं प्राप । ततः प्रभृति च सा धनिकगृहेषु द्विगुणं त्रिगुणं च कमवेतनं प्राप । एवं किञ्चिद्व्यवती सम्पन्ना सा देवगुरूणां यथाशक्ति पूजां कर्तुमारेभे । एकदा च तस्या गृहस्यैकदेशो वाताघातात्पतितः । तत्र च सा स्वर्णादिकं लेभे । ततस्तपःसमाप्तौ सा चैत्यपूजादिपूर्वकं महदुद्यापनं विदधे । तपसोऽन्तपारणदिने च यावदिग्वीक्षणं करोति, तावन्मासक्षपणकं सुव्रतर्षि ददर्श । ततः स्वं कृतकृत्यं मन्यमाना स्वयं प्रासुकानादिना तं प्रतिलाम्य नत्वा चाऽऽहंतं धर्म पप्रच्छ । ततो मुनिरनवीत-"न एष कल्पो न, यद्भिक्षार्थ गतेन क्वाऽपि धर्मदेशना क्रियते । यदि ते धर्मशुषूषा, तदा मयि वसतौ गते समये आगच्छेः।" एवमुक्त्वा स मुनिजंगाम । ततः पारणं कृत्वा स्वाध्यायं कुर्वति मुनौ तत्र पौरलोकः श्रीदत्ता च वन्दनार्थ समाजगाम । तेषु वन्दित्वा यथास्थानमुपविष्टेषु सत्सु XXXXXXXXXXX XXXXXXXXXXXXXXXXX ॥६३॥ For Personal & Private Use Only Jain Educatista national Neelbrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150