Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 65
________________ ॥ ६१ ॥ तत्राऽपराजित उवाच - भद्रे ! मया यः कीर्तितः, स मद्भ्राताऽनन्तवीर्यस्तथाऽस्ति न वा १, मया तु स्तोकमेवाऽऽख्यातः । अस्य रूपादिवैभवं साम्प्रतं दृग्गोचरीकुरु" । ततो युगपद्विस्मयावेगादिभावमापन्नाऽपराजितस्य ज्येष्ठमानिनी सोत्तरेण नीरङ्गीं विदधे । अनन्तवीर्योऽपि च स्मरोदयाद्रोमाञ्चितो जातः । ततः सहजमानमुत्सृज्य स्वयं दूतीत्वमालम्ब्य कनकश्रीरनन्तवीर्यमवदत् -" त्वं मे नाट्याचार्य:, तथा पतिरपि त्वमेव । यदि मां कामान्न पासि, तर्हि ते मद्धत्या स्यात् । पुरा स्वया श्रवणमात्रेण मम हृदयं गृहीतम् । अधुना पाणिग्रहणेन मामनुगृहाण " । तदाऽनन्तवीर्योऽब्रवीत् - "मिच्छसि तह तिष्ठ, शुभां नगरों गच्छामः” । तच्छ्र ुत्वा कनकश्रीः पुनरवोचत् - " त्वं मम प्राणेश्वरः, किन्तु मम पिता विद्याशक्या दुर्मदो दुष्टश्च । स महानर्थं करिष्यति । यतो भवन्तौ बलिनावपि fararaaraat " ततोऽनन्तवीर्यः स्मित्वोचे - " मा भैषीः, अपराजितेन युद्धे तव पिता न समर्थः । अन्यांश्च पृष्ठतः समायातान् युयुत्सून हं हनिष्यामि, निःशङ्कमेतत् । ततो विश्रब्धा कनकश्रीरनन्तवीर्येण सह प्रतस्थे । अनन्तवीर्यश्वोद्वाहुः पौरान राजपुरुषादश्च सर्वान् सम्बोधयन् मेघघोषगभीरया गिरोवाच - " असावहमनन्तवीर्यः सापराजितो दमितारेः कन्यां स्ववेश्म नयामि । चौरिकयाऽपहृतेत्यपवादो न दातव्यः । " एवमुद्घोषणां कृत्वा साऽपराजितः सवैक्रियेण विमानेन विहायसा चचाल । तबछु त्वा च दमितारिरत्यन्तं क्रुद्धो निजान् भटानादिशत् -" सभ्रातरम' हत्वाऽथषा द्रुतं धृत्वा तनयां समानयध्वम् ।" तेनैवमुक्ताश्च भटा उद्यतशस्त्रा अधावन्त । तदा चाऽपराजिताऽनन्तवीर्ययोहलशाङ्गदिकानि दिव्यरत्नानि जज्ञिरे । तैश्व Jain Education International For Personal & Private Use Only ******* ॥ ६१ ॥ www.jathelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150