Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 64
________________ R "पञ्चमः चक्कवट्टिस्सा श्रीसनकुमार चक्रवर्तिचरितम् ॥६ ॥ XXXXXXXXX KXXXXXXX भारमारोप्य विद्यया स्वस्य चेटीद्वयरूपं विधायोपेत्या-"पराजिताऽनन्तवीर्याभ्यां दमितारये प्रहिते स्व" इति दूतमूचतुः। दूतश्च ताभ्यां चेटिकाभ्यां समं गत्वा दमितारिं व्यजिज्ञपत-"अत्र विजयार्धे कोऽपि भवतः शासनं न लवयति । अपराजिताऽनन्तवीर्याभ्यां सविनयमिमे चेटिके प्राभृते प्रेषिते स्तः। ततस्ते चेटिके दृष्टा दमितारि र्नाटिकाभिनयायाऽऽदिक्षत् । ताभ्याश्चाऽदृष्टपूर्वमभिनीतं नाटकं दृष्ट्वा चेटीद्वयं संसाररत्नभूतममन्यत । स्वपुत्री कनकश्रियं च नाटकशिक्षायै तयोर्मायाचेटयोः समर्पितवान् । ___तां शिरीषसुकुमाराङ्गी प्राप्तयौवना कुमारी दृष्टा ते कपटचेट्यौ मधुरालापपूर्वकं साभिनयं तन्नाटकं भूयो भूयो दर्शयित्वा शिक्षयामासतुः । तथा नाटकस्य मध्ये मध्ये रूपादिभिगुणैरनन्तवीर्य कामं वर्णयामासतुः। ततः कनकश्रीरपृच्छत्-"चेटिके ! कोऽयं पुरुषोत्तमो यो युवाभ्यां क्षणे क्षणे गीयते " । ततो मायाचेव्यपराजितः स्मित्वाऽब्रवीत्-"शुभानने ! शुभायां महापुर्या स्तिमितसागरनृपतनयो ज्येष्ठोऽपराजितः कनिष्ठोऽनन्तवीर्यः। स कियद्वर्ण्यते ?, जगति तत्तल्यो नाऽपरः" । तदाकण्य कनकश्रीः पुरतः स्थितं दृष्ट्वेवोत्कण्ठावती जाता। ततस्तां चिन्तितां विलोक्याऽपराजितः पुनरूचे-"मुग्धे ! अनन्तवीर्य मन्मुखाच्छु त्वा किं ताम्यसि ?, किं तं त्वं दिदृक्षसे ?" । ततः कनकश्रीः सगद्गदमुवाच-"स कथं मया दृश्यः?" । ततो ज्येष्ठा चेट्युवाच-यदि तं दिदृक्षसे, अलं विषादेन । तमद्य दर्शयामि तव । विद्याशक्त्या साऽपराजितमनन्तवीर्यमत्राऽऽनयामि"। ततो हृष्टा कनकश्रीरुवाच "एवं यदभिभाषसे, मन्ये, मे देवमनुकूलम् । किन्वधुनैवाऽऽत्मनो वाचमनुतिष्ठ' । ततस्तौ तुष्टावमराविव स्वं स्वं रूपमाविश्वक्रतुः। KXXXXXXXXXXXXXXX**:* ॥६०॥ Jain Educat national For Personal & Private Use Only DAMAlibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150