Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
चक्कवट्टिस्सा
कहा"
“पञ्चमः श्रीशान्ति | नाथ| चक्रवर्ती चरितम्'
॥ ५
॥
KXXXXXXXXXXXXXXXXXXXXXXX
वाहकेल्या वाहान् वाहयितुं पुर्या निर्ययौ । वाहान् वाहयित्वा श्रान्तश्च तद्वनं गतो यावत्क्षणं विश्राम्यति, तावदशोकतरुमूले प्रतिमाधरं ध्यानस्थं तं मुनिमपश्यत् । ततस्तं प्रदिक्षणीकृत्य वन्दित्वा पारितध्यानान्मुनेधर्मलाभाशिषमाप्तवान् । तन्मुनेर्धर्मदेशनां च श्रुत्वा क्षणात्प्रतिबुद्धो निजं धाम गत्वाऽनन्तवीर्य निजराज्ये निवेश्य पुत्राभ्यां कृतनिष्क मणोत्सवः स्वयम्प्रभमुनिपार्चे पर्यव्राजीत् । दुःसहानपि परीषहान् सहमानश्च मूलोत्तरगुणांश्चिरं सम्यक् पालयित्वाऽन्तकाले मनसा विराद्धचारित्रो विपद्य चमरेन्द्रो जज्ञे ।।
अथाऽनन्तवीर्योऽपि साऽपराजितो मेदिनीमन्वशात् । एकदा च तयोः केनचिद्विद्याधरेण मैत्री जाता। ताभ्यां च स विद्याधरो विद्या प्रदाय साधयेथामिति चोपदिश्य वैताढ्यमगात् । तयोश्च बर्वरी-किरातीनाम्न्यौ गीतनृत्यादिकुशले द्वे चेटिके आस्ताम् । अन्यदा च तौ बलविष्णू ताभ्यामुत्तमं नाटकं कारयितुं प्रावताम् । तदानीमेव च तत्र सभायां नारदः समाययौ । तस्य च बलविष्णू नाटकाक्षिप्तमनसौ न सत्कारमकुरुताम् । तेन च कुपितो नारदश्चिन्तयामास-"मदादिमौ मां न सदकार्टाम् । तदेतस्या अवज्ञायाः फलं द्रुतं दर्शयिष्यामि" । एवं चिन्तयित्वा स नारदः सहसा वैताढथे दमितारिनपान्तिकं जगाम । स चाऽभ्युत्थाय सप्रश्रयं नारदाय सिंहासनमदापयत् । सिंहासनं त्यक्त्वा स्ववृष्यामेवोपविष्टो नारदो व्याजहार-"राजन् ! महौजसे तुभ्यं स्वस्ति, तव राज्यादिषु सर्वत्र कुशलम् १"। ततो 'भवदनुग्रहात्सर्वत्र कुशलम् , किन्तु भवता क्वचिददृष्टपूर्वमाश्चर्य दृष्टं पृच्छामी'ति नृपेणोक्तो हर्षोत्फुल्लवदनो नारदोऽब्रवीत्-"अद्यैव शुभाख्यायां महापुर्यामनन्तवीर्यमहासभायां बर्वरीकिरातीभ्यामभिनीयमानं नाटकमद्राक्षम् । तादृश
XXXXXXXXXXXXXXXXXXXXXXXX
॥५८।
Jain Educa
!
For Persona 3 Private Use Only
brary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150