________________
चक्कवट्टिस्सा
कहा"
“पञ्चमः श्रीशान्ति | नाथ| चक्रवर्ती चरितम्'
॥ ५
॥
KXXXXXXXXXXXXXXXXXXXXXXX
वाहकेल्या वाहान् वाहयितुं पुर्या निर्ययौ । वाहान् वाहयित्वा श्रान्तश्च तद्वनं गतो यावत्क्षणं विश्राम्यति, तावदशोकतरुमूले प्रतिमाधरं ध्यानस्थं तं मुनिमपश्यत् । ततस्तं प्रदिक्षणीकृत्य वन्दित्वा पारितध्यानान्मुनेधर्मलाभाशिषमाप्तवान् । तन्मुनेर्धर्मदेशनां च श्रुत्वा क्षणात्प्रतिबुद्धो निजं धाम गत्वाऽनन्तवीर्य निजराज्ये निवेश्य पुत्राभ्यां कृतनिष्क मणोत्सवः स्वयम्प्रभमुनिपार्चे पर्यव्राजीत् । दुःसहानपि परीषहान् सहमानश्च मूलोत्तरगुणांश्चिरं सम्यक् पालयित्वाऽन्तकाले मनसा विराद्धचारित्रो विपद्य चमरेन्द्रो जज्ञे ।।
अथाऽनन्तवीर्योऽपि साऽपराजितो मेदिनीमन्वशात् । एकदा च तयोः केनचिद्विद्याधरेण मैत्री जाता। ताभ्यां च स विद्याधरो विद्या प्रदाय साधयेथामिति चोपदिश्य वैताढ्यमगात् । तयोश्च बर्वरी-किरातीनाम्न्यौ गीतनृत्यादिकुशले द्वे चेटिके आस्ताम् । अन्यदा च तौ बलविष्णू ताभ्यामुत्तमं नाटकं कारयितुं प्रावताम् । तदानीमेव च तत्र सभायां नारदः समाययौ । तस्य च बलविष्णू नाटकाक्षिप्तमनसौ न सत्कारमकुरुताम् । तेन च कुपितो नारदश्चिन्तयामास-"मदादिमौ मां न सदकार्टाम् । तदेतस्या अवज्ञायाः फलं द्रुतं दर्शयिष्यामि" । एवं चिन्तयित्वा स नारदः सहसा वैताढथे दमितारिनपान्तिकं जगाम । स चाऽभ्युत्थाय सप्रश्रयं नारदाय सिंहासनमदापयत् । सिंहासनं त्यक्त्वा स्ववृष्यामेवोपविष्टो नारदो व्याजहार-"राजन् ! महौजसे तुभ्यं स्वस्ति, तव राज्यादिषु सर्वत्र कुशलम् १"। ततो 'भवदनुग्रहात्सर्वत्र कुशलम् , किन्तु भवता क्वचिददृष्टपूर्वमाश्चर्य दृष्टं पृच्छामी'ति नृपेणोक्तो हर्षोत्फुल्लवदनो नारदोऽब्रवीत्-"अद्यैव शुभाख्यायां महापुर्यामनन्तवीर्यमहासभायां बर्वरीकिरातीभ्यामभिनीयमानं नाटकमद्राक्षम् । तादृश
XXXXXXXXXXXXXXXXXXXXXXXX
॥५८।
Jain Educa
!
For Persona 3 Private Use Only
brary.org